Book Title: Karanvad
Author(s): Jitendra B Shah
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 12
________________ Vol. II - 1996 ६. म. "शां"., अ. २५. ७. , न कालव्यतिरेकेण गर्भकालशुभादिकम्। यत्किञ्चिन्यते लोके उदसौ कारणं किल - शास्त्रवार्तासमुच्चय स्त. २,५३, पृ. ४५. ८. म. "शां"., अ. २८, ३२, ३३. ९. कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ - शा. वा. स. स्त. २, ५४, पृ. ४६. द्वादशारं नयचक्रम्, पृ.२१८, काल एव हि भूतानि कालः संहारसम्भवौ । स्वपन्नपि स जागर्ति कालो हि दुरतिक्रमः ॥ कारणवाद द्वा. न. पृ. २१९ १०. किञ्च कालादृते नैव मुद्गपक्तिरपीक्ष्यते । स्थाल्यादिसंनिधानेऽपि ततः कालादसौ मता ॥ - शा० वा० स० स्त. २, ५५, प.. ४६. ११. कालाभावे च गर्भादि सर्वं स्यादव्यवस्थया । परेष्ट हेतु सद्भावादेव तदुद्भवात् ॥ वहीं, स्त. २५६, पृ. ४६. १२. वैशेषिकदर्शन, २.२.६. १३. तत्त्वार्थाधिगमसूत्र, ५ / २२. १४. युगपदयुगपन्नियतार्थवृत्तेः काल एवं भक्तीति भावितं भवति । इह युगपदवस्थायिनो घटरूपादयो न केचिदपि वस्तुप्रविभक्तितो युगपद्वृत्तिप्रख्यानात्मकं कालमन्तरेण द्वा. न. पृ. २०५. १५. अतो धर्मार्थकाममोक्षाः कालकृता उक्तभावनावत् । तथा ब्राह्मणस्य वसन्तेऽग्न्याधानम्, वणिजां मद्यस्य, ईश्वराणां क्रीडादीनाम् निष्क्रमणं कृत्वा यावद्विम विमोक्षणस्य कालो पत्तीनाम् । द्वा. न. पू. २१०. १६. वही, पृ. २११-२१८. १७. कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः। द्वा. न. पृ. २१८. १८. काल एव हि भूतानि कालः संहारसंभवौ । स्वपन्नपि स जागर्ति कालो हि दुरतिक्रमः ॥ वही, पृ. २१९. १९. ननु तैः सर्वैः 'स्वभाव एव भवति' इति भाव्यते । वही, पृ. २१९. २०. कालस्यैव तत्त्वात् कारणकार्यविभागाभावात् सामान्य विशेषव्यवहाराभाव एवेति चेत एवमपि स एव स्वभावः । पूर्वादिव्यवहारलब्धकाला धान्यम् अपूर्वादित्वात् नियतिवत् युगपदयुगपद् घटरूपादीनां व्रीह्मदीनां च तथा तथा भवनादेव तु स्वभावोऽभ्युपगतः । वही, पृ. २२१ - २२२. २१. वही, पृ. २२१-२२२. २२. वही, पृ. २२१-२२२. २३. वही, पृ. २२१-२२२. २४. कालोऽपि समयादित केवलः सोऽपि कारणम् तत एव संभूतेः कस्यचित्रोपपद्यते ॥ शा० वा० स० स्तबक २, ७७. २५. यतश्च काले तुल्येऽपि सर्वत्रैव न तत्फलम् । अतो हेत्वन्तरापेक्षं विज्ञेयं तद् विचक्षणैः ॥ वही, स्तबक- २, ७८. पृ. ५२. २६. स्वभावः प्रकृतिरशेषस्य । द्वा. न. पृ. २२०. २७. श्वेता०, १.२. २८. कः कण्टकानां प्रकरोति तैक्ष्यं विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृसं न कामचारोऽस्ति कुतः प्रयत्नः ॥ बुद्धचरित. ५२ २९. षड्दर्शनसमुच्चय पू. २०. ३०. गोम्मटसार, कर्मकाण्ड श्लो. ८८३. ३१. म. "शां०, २५.१६ २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16