Book Title: Karanvad
Author(s): Jitendra B Shah
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf
View full book text ________________
Vol. II - 1996
६. म. "शां"., अ. २५.
७.
,
न कालव्यतिरेकेण गर्भकालशुभादिकम्। यत्किञ्चिन्यते लोके उदसौ कारणं किल - शास्त्रवार्तासमुच्चय स्त. २,५३, पृ. ४५.
८. म. "शां"., अ. २८, ३२, ३३.
९. कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ - शा. वा. स. स्त. २, ५४, पृ. ४६. द्वादशारं नयचक्रम्, पृ.२१८, काल एव हि भूतानि कालः संहारसम्भवौ । स्वपन्नपि स जागर्ति कालो हि दुरतिक्रमः ॥
कारणवाद
द्वा. न. पृ. २१९
१०. किञ्च कालादृते नैव मुद्गपक्तिरपीक्ष्यते । स्थाल्यादिसंनिधानेऽपि ततः कालादसौ मता ॥ - शा० वा० स० स्त. २, ५५, प..
४६.
११. कालाभावे च गर्भादि सर्वं स्यादव्यवस्थया ।
परेष्ट हेतु सद्भावादेव तदुद्भवात् ॥ वहीं, स्त. २५६, पृ. ४६.
१२. वैशेषिकदर्शन, २.२.६.
१३. तत्त्वार्थाधिगमसूत्र, ५ / २२.
१४. युगपदयुगपन्नियतार्थवृत्तेः काल एवं भक्तीति भावितं भवति । इह युगपदवस्थायिनो घटरूपादयो न केचिदपि वस्तुप्रविभक्तितो युगपद्वृत्तिप्रख्यानात्मकं कालमन्तरेण द्वा. न. पृ. २०५.
१५. अतो धर्मार्थकाममोक्षाः कालकृता उक्तभावनावत् । तथा ब्राह्मणस्य वसन्तेऽग्न्याधानम्, वणिजां मद्यस्य, ईश्वराणां क्रीडादीनाम् निष्क्रमणं कृत्वा यावद्विम विमोक्षणस्य कालो पत्तीनाम् । द्वा. न. पू. २१०.
१६. वही, पृ. २११-२१८.
१७. कालः पचति भूतानि कालः संहरति प्रजाः ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः।
द्वा. न. पृ. २१८.
१८. काल एव हि भूतानि कालः संहारसंभवौ । स्वपन्नपि स जागर्ति कालो हि दुरतिक्रमः ॥ वही, पृ. २१९. १९. ननु तैः सर्वैः 'स्वभाव एव भवति' इति भाव्यते । वही, पृ. २१९.
२०. कालस्यैव तत्त्वात् कारणकार्यविभागाभावात् सामान्य विशेषव्यवहाराभाव एवेति चेत एवमपि स एव स्वभावः । पूर्वादिव्यवहारलब्धकाला धान्यम् अपूर्वादित्वात् नियतिवत् युगपदयुगपद् घटरूपादीनां व्रीह्मदीनां च तथा तथा भवनादेव तु स्वभावोऽभ्युपगतः । वही, पृ. २२१ - २२२.
२१. वही, पृ. २२१-२२२.
२२. वही, पृ. २२१-२२२.
२३. वही, पृ. २२१-२२२.
२४. कालोऽपि समयादित केवलः सोऽपि कारणम्
तत एव संभूतेः कस्यचित्रोपपद्यते ॥
शा० वा० स० स्तबक २, ७७.
२५. यतश्च काले तुल्येऽपि सर्वत्रैव न तत्फलम् । अतो हेत्वन्तरापेक्षं विज्ञेयं तद् विचक्षणैः ॥
वही, स्तबक- २, ७८. पृ. ५२.
२६. स्वभावः प्रकृतिरशेषस्य । द्वा. न. पृ. २२०.
२७. श्वेता०, १.२.
२८. कः कण्टकानां प्रकरोति तैक्ष्यं विचित्रभावं मृगपक्षिणां च ।
स्वभावतः सर्वमिदं प्रवृसं न कामचारोऽस्ति कुतः प्रयत्नः ॥ बुद्धचरित. ५२
२९. षड्दर्शनसमुच्चय पू. २०.
३०. गोम्मटसार, कर्मकाण्ड श्लो. ८८३.
३१. म. "शां०, २५.१६
२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16