Book Title: Kannada and Jainagam Sahitya
Author(s): M D Vasantraj
Publisher: Z_Kailashchandra_Shastri_Abhinandan_Granth_012048.pdf

View full book text
Previous | Next

Page 5
________________ क्षत्रचूडामणिसूक्तयः वादीभसिंहसूरिकी संस्कृत गद्यपद्यमें समान गति थी। वे सुधावर्णी अप्रतिम सुधी थे। गद्यसंसारमें उनका गद्य चिन्तामणि प्रख्यात है / यहाँ उनके काव्यग्रन्थ क्षत्रचूड़ामणिके अमृत निस्पन्दबिन्दु परिवेष्ठित हैं विषयासक्तचित्तानां गुणः को वा न नश्यति / न वैदुष्यं न मानुष्यं नाभिजात्यं न सत्यवाक् / / परस्परविरोधेन त्रिवर्गों यदि सेव्यते / अनर्गलमतः सौख्यमपवर्गोऽप्यनुक्रमात् // पुत्रमित्रकलत्रादौ सत्यामपि च संपदि / आत्मीयापायशङ्का हि शङ्कः प्राणभृतां हृदि / विपदः परिहाराय शोकः किं कल्पते नृणाम् / पावके नहि पातः स्यादातपक्लेशशान्तये / / जीवितात्तु पराधीनाज्जीवानां भरणं वरम् / मृगेन्द्रस्य मृगेन्द्रत्वं वितीर्णं केन कानने / कोऽहं कीदृग्गुणः कृत्यः किंप्राप्यः किनिमित्तकः / इत्यूहः प्रत्यहं नो चेदस्थाने हि मतिर्भवेत् / / धार्मिकाणां शरण्यं हि धार्मिका एव नापरे / अहेर्नकुलवत्तेषां प्रकृत्यान्ये हि विद्विषः / / गुरुद्रुहो न हि क्वापि विश्वास्यो विश्वघातिनः / अविभ्यतां गुरुद्रोहादन्यद्रोहात्कुतो भयम् / / यौवनं सत्त्वमैश्वर्यमेकैकं च विकारवत् / समवायो न किं कुर्यादविकारोऽस्तु तैरपि / दारिद्रादपरं नास्ति जन्तूनामप्यरुन्तुदम् / अत्यक्तं मरणं प्राणैः प्राणिनां हि दरिद्रता / गुणाधिक्यं च जीवानामाधेरेव हि कारणम् / नीचत्वं नाम किं नु स्यादस्ति चेद्गुणरागिता // उपकारोऽपि नीचानामपकाराय कल्पते / पन्नगेन पयः पीतं विषस्यैव हि वर्धनम् / / धर्मो नाम कृपामूलः सा तु जीवानुक म्पनम् / अशरण्यशरण्यत्वमतो धार्मिकलक्षणम् // दैवतेनापि पूज्यन्ते धार्मिकाः किं पुनः परैः / अतो धर्मरताः सन्तुः शर्मणे स्पृहयालवः / / - 272 - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5