Book Title: Jain Tirthavali Dwatrinshika Author(s): Suyashchandravijay, Sujaschandravijay Publisher: ZZ_Anusandhan View full book textPage 3
________________ १०० अनुसन्धान ४९ कर्तापरिचय : उपाध्यायजीना जीवननी ट्रॅक नोंध 'पुण्यश्रीमहाकाव्य' ना सर्ग २मां नीचे मुजब जोवा मळे छे. बीकानेर राज्यना केसरदेसर नामना गाममां सं० १८०१मां मालू गोत्रीय श्रेष्ठिने त्यां तेमनो जन्म थयो. सं. १८१२मां अमृतधर्मगणीनुं शिष्यत्व स्वीकारी राजसोमोपाध्याय पासे न्याय, व्याकरण साहित्य दर्शनशास्त्रनी शीक्षा मेळवी. तेमनी प्रतिभा जोईने गच्छनायके तेमने उपाध्याय पद आप्यु. गौतमीयमहाकाव्यनी टीका, आत्मप्रबोध, प्राकृतभाषा बद्ध श्रीपाळचरित्रनी टीका, अनेक स्तोत्रो अष्टाह्निका-अक्षयतृतीया-मेरुत्रयोदशी-होलिका वगेरे पर्वनां व्याख्यानो वगेरे अनेक कृतिओनी रचना तेमणे करी. सं. १७८३मां तेमनो स्वर्गवास थयो. तेमने कल्याणजय-विवेकजय वगेरे शिष्यो पण हता. पू. उपाध्याय श्री क्षमाकल्याणजी महाराजनी अप्राप्य-अप्रगट कृतिओमांनी एक ओवी आ कृति श्री नेमि-विज्ञान-कस्तूरसूरिज्ञानभण्डारनी २ पानानी आ प्रत स्वच्छ अक्षरोमां लखायेल छे. संवत् १८४८मां लखायेल छे. दरेक पाना उपर १२ लीटी छे. दरेक लीटीमां लगभग ३५ थी ४५ अक्षर छे. उपाध्यायश्रीक्षमाकल्याणगणिकृता श्रीजैनतीर्थावलीद्वात्रिंशिका तीर्थेश्वर श्रीयुतविद्यमान-सीमन्धरस्वामिवरस्वरूपम् । ध्यात्वा हृदन्तः प्रणतामनिन्द्यां, स्तोष्यामि तीर्थावलिकां प्रसिद्धाम् ॥१॥ चैत्यं जिनेन्द्रस्य जिनेन्द्रतुल्य-मित्यागमोक्ति परिभाव्य सम्यक् । क्षेत्रे किलाऽस्मिन् जिनचैत्यमालां, सद्भावतः स्तोतुमहं यतिष्ये ।।२।। सौराष्ट्रदेशे बहुसन्निवेशे, शत्रुञ्जयः शैलपतिर्विभाति । तच्छृङ्गरूप: पुनरुज्जयन्तो नगोत्तमः साधुसुदर्शनीयः ।।३।। तत्राऽऽदिनाथप्रमुखा जिनेन्द्राः, श्रीपुण्डरीकप्रमुखा मुनीन्द्रा: । नेमीश्वराद्याः प्रणताः क्रमेण, स्वकृत्यसंसाधनतत्परेण ॥४॥ घोघापुरे श्रीनवखण्डपार्वं, चैत्यं च भावान्नगरे जिनस्य । अनंसिषं श्रीभृगुकच्छसंज्ञे, पुरे पुनः श्रीमुनिसुव्रतेशम् ।।५।। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6