Book Title: Jain Darshan me Sarvagnata Author(s): Darbarilal Kothiya Publisher: Z_Darbarilal_Kothiya_Abhinandan_Granth_012020.pdf View full book textPage 2
________________ पुरजोर खण्डन करते हैं। पर वे इतना स्वीकार करते हैं कि हम केवल धर्मज्ञका अथवा धर्मज्ञताका निषेध करते हैं । यदि कोई पुरुष धर्मातिरिक्त अन्य सबको जानता है तो जाने, हमें कोई विरोध नहीं है । केवलोऽत्रोपयुज्यते । केन वार्यते ॥ धर्मज्ञत्व-निषेधस्तु सर्वमन्यद्विजानंस्तु पुरुषः सर्वप्रमातृ-संबंधि- प्रत्यक्षादिनिवारणात् केवलाऽऽगम-गम्यत्वं लप्स्यते पुण्य-पापयोः : २ ॥ 1 किसी पुरुषको धर्मज्ञ न माननेमें कुमारिलका तर्क यह है कि पुरुषोंका अनुभव परस्पर विरुद्ध एवं Safar देखा जाता है । अतः वे उसके द्वारा धर्माधर्मका यथार्थ साक्षात्कार नहीं कर सकते । वेद नित्य, rator और त्रिकालाबाधित होनेसे उसका ही धर्माधर्मके मामले में प्रवेश है ( धर्मे चोदनैव प्रमाणम्) । ध्यान रहे बौद्ध दर्शनमें बुद्धके अनुभव - योगिज्ञानको और जैन दर्शन में अर्हत्के अनुभव - केवलज्ञानको धर्मासाक्षात्कारी बतलाया गया है । जान पड़ता है कि कुमारिलको इन दोनों दर्शनोंकी मान्यता ( धर्माधर्मज्ञता स्वीकार) का निषेध करना इष्ट है । उन्हें त्रयीवित् मन्वादिका धर्माधर्मादिविषयक उपदेश मान्य १. यज्जातीयैः प्रमाणैस्तु यज्जतीयार्थदर्शनम् । दृष्टं सम्प्रति लोकस्य तथा कालान्तरेऽप्यभूत् ॥ ११२- सू० २ यत्राप्यतिशयो दृष्टः स स्वार्थानतिलंघनात् । दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता ।। ११४ येsपि सातिशया दृष्टाः प्रज्ञा - मेधादिभिर्नराः । स्तोकस्तोकान्तरत्वेन नत्वतीन्द्रियदर्शनात् ॥ प्राज्ञोऽपि हि नरः सूक्ष्मानर्थान् द्रष्टुं क्षमोऽपि सन् । स्वजातीरनतिक्रमान्नतिशेते परान्नरान् ॥ एकशास्त्रविचारे तु दृश्यतेऽतिशयो महान् । न तु शास्त्रान्तरज्ञानं तन्मात्रेणैव लभ्यते || ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दा शब्दयोः । प्रकृष्यति न नक्षत्र - तिथि-ग्रहण निर्णये ॥ ज्योतिर्विच्च प्रकृष्टोऽपि चन्द्रार्क - ग्रहणादिषु । न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति ॥ दशहस्तान्तरे व्योम्नि यो नामोत्प्लुत्य गच्छति । न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि ॥ तस्मादतिशयज्ञानैरतिदूरगतैरपि । Jain Education International किंचिदेवाधिकं ज्ञातुं शक्यते न त्वतीन्द्रियम् ॥ - अनन्तकीर्ति द्वारा बृहत्सर्वज्ञसिद्धि में उद्धृत कारिकाएँ । २. इन दो कारिकाओंमें पहली कारिकाको शान्तरक्षितने तत्त्वसंग्रहमें ( ३१२८ का० ) और दोनोंको अनन्त - कीर्ति बृहत्सर्वज्ञसिद्धि ( पृ० १३७) में उद्धृत किया है । ३. सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा । तावुभौ यदि सर्वज्ञौ मतभेदः कथं तयोः ॥ अष्टस. पू. ३, उद्धृत । २१८ - For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8