Book Title: Interpreting Vakyapadiya Historically
Author(s): Ashok Aklujkar
Publisher: Ashok Aklujkar

View full book text
Previous | Next

Page 1
________________ ASHOK AKLUJKAR of the mancial supportan various stageshe American INTERPRETING VĀKYAPADIYA 2.486 HISTORICALLY (PART 1)* 1.1 The verse I propose to discuss (parvatād āgamam labdhvā bhāsya-bījānusāribhiḥ| sa nīto bahu-sākhatvam candrācāryādibhiḥ punaḥ|/) is a part of the ten epilogue type verses found at the end of the Vākya-kāņda or second book of Bhartshari's Vākyapadīya or Trikāņdi.1 * (a) A part of this article was presented as a paper at the 188th meeting of the American Oriental Society held in Toronto in April 1978. The financial support necessary for gathering the relevant textual materials was given at various stages by the University of British Columbia, the Canada Council, the American Council of Learned Societies, and the Shastri Indo-Canadian Institute. (b) In referring to the Vakyapadīya/Trikāndi verses I have followed the enumeration in Rau 1977. 1 Eight of these verses are directly or indirectly relevant to the following discussion. They are given below for easy reference: prāyeņa samkṣepa-rucin alpa-vidyā-parigrahān/ samprāpya vaiyākaraṇān samgrahe 'stam upāgate/481// krte 'tha patañjalinā gurunā tirtha-darśinā| sarveşām nyāya-bijānām mahābhāsye nibandhanel/482// alabdha-gādhe gāmbhiryad uttāna iva sauşthavāt) tasminn aksta-buddhinām naivādāsthita niscayaḥ||483|| vaiji-saubhava-haryakşaiḥ śuşka-tarkānusāribhiḥ/ ārşe viplāvite granthe samgraha-pratikañcuke|/484// yah patañjali-sisyebhyo bhraşto vyākaraṇāgamah/ kāle sa dākṣinātyeșu granthamätre vyavasthitaḥ//485// parvatād āgamam labdhvā bhāsya-bijānusāribhiḥ| sa nito bahu-sākhatvam candrācāryādibhiḥ punaḥ||486|| nyāya-prasthāna-mārgāms tān abhyasya svam ca darśanam/ pranito guruņāsmākam ayam agama-samgrahaḥ//487// vartmanām atra keşāmcid vastumātram udāhrtam/ kānde trtiye nyakşeņa bhavisyati vicāraņā||488// in alpa orahe 'Starlinál....wel|482||

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 21