Book Title: Gunsthan Vishleshan
Author(s): Himmatsinh Sarupriya
Publisher: Z_Ambalalji_Maharaj_Abhinandan_Granth_012038.pdf

View full book text
Previous | Next

Page 11
________________ 254 | पूज्य प्रवर्तक श्री अम्बालालजी महाराज-अभिनन्दन ग्रन्थ 000000000000 000000000000 12 प्र०-यथाप्रवृत्तिकरणं, नन्वनामोगरूपकम् भवत्यनाभोगतश्च, कथं कर्मक्षयोऽङ्गिनाम् ? उ०-यथा मिश्रो घर्षणेन, ग्रावाणेऽद्रि नदीगताः, स्युश्चित्राकृतयोज्ञान-शून्या अपि स्वभावतः / तथा तथा प्रवृत्तास्युरप्यनामोगलक्षणात् लघुस्थिति कर्माणां, जन्तवोऽत्रान्तरेऽथ च / (607-606 लोक प्र०३) गंठित्ति सुदुव्येतो कक्वड धण रूढगूढ गण्ठिव्व / जीवस्स कम्म जणितो घण रागद्दोस परिणामो॥-वि० भाष्य० 1162 14 तित्थंकरातिपूअं द?ण्णणवाविकज्जेण, सुतसामाहयलामो होजाऽमवूस्स गण्ठिम्मि-वि० भा० 1216 अभव्यस्यापि कस्यचित् यथाप्रवृत्तिकरणतो ग्रन्थिमासाद्य अर्हतादि विभूति दर्शनता प्रयोजनान्तरतो वा वर्तमानस्य श्रुत सामयिक लाभोभवति / -आ० सूत्र टी० चउदसदसय अभिन्न, नियमा सम्म, तु सेसरा भयणा |--कल्प भाष्य 16 अडवीभवो मणुसा जीवा कम्मट्ठिति पधोदीहो, गंठीयभयल्पाणं, राग दोसाय दो चोरा। भग्गो ट्टिति परिवड्ढीगहीतो पुणगंठितो गतो ततियो। सम्मत पुरं एवं जोएज्जा तिण्णिकरणाणि / वि०आ० 1210-11 17 तीव्रधार पर्श कल्पाऽपूर्वाख्य करणेन हि / अविष्कृत्य परं वीर्य, ग्रन्थि भिन्दति केचन // (618 लोक प्र० स०३) 18 अपुषेण तिपुज्जं मिद्धत्तंकुणति कोद्दवोवभया / अणियहि करणेण तु सो सम्मइंस णं लभति // (वि० भा० 1215) 16 आर्हतदर्शन दीपका पृष्ठ 66 20 वही, कम्मपयडी, पृ० 163 21 अथानिवृत्तिकरणेनातिस्वच्छाशयात्मना / करोत्यन्तरकरणमन्तमुहूर्त समितम् / 627 लोक प्र०स० 3 जात्यन्धस्य यथा पुंसश्चक्षुर्लाभे शुभोदये / रुद्दर्शनं तथैवास्य, सम्यक्त्वे सति जायते / / आनन्दो जायतेऽत्यन्तं, तात्विकोऽस्य महात्मनः / सद्व्याध्यपगमे यद्वद्, व्याधितस्य तदौषधात् ॥२॥-मलयटीकाकम्मचमू तं कालं बीयठिह, तिहाऽणुमागेण देसघाइत्थ / सम्मतं समिन मिच्छत्तं सव्वघाइओ।-कम्मप० उपशमनाक० 16 टीका-चरम समयं मिच्छादिट्ठि ते काले उवसमसम्मदिठ्ठि होइहि ताहे विइयठिई तिहाणुभागं करेइ तं सम्म सम्ममिच्छत्तं, मिच्छत्तं चेति / 24 सर्वार्थसिद्धि पृ०२।। 25 मोक्षोऽविरोधी वा प्रशम संवेगादि लक्षणः आत्मधर्मः / (अर्ह 0 दी० 70) / से असमत्ते परत्थ समत्त मोहणीयकम्माणुव अणोवसमक्षयसमुत्थे परमसंवेगाह लिगे आय परिणामे पराणत्ते, -भद्रबाहु० पृ० 71 / 26 निश्चय नयस्तु द्रव्याधित्वात् केवलस्य जीवस्यभावमवलंव्य परभावं सर्वमेव प्रतिषेधयति / (तत्त्वचर्चा खनिया 21712) / 27 अप्पा अप्पमि रओ समाइट्ठीहवेइ जीवो, अप्पाणं एव सम्मत्तं (भावना पाहुड दर्शन पाहुड)। जो चरदिणादि मिच्छादि अघाणं अघरता अण्णन्नं / सो चरितं गाणं देसण सिदि णिछिदो होइ।।-५० काय 138 28 धर्ममिणोः समावतोऽभेदेपि व्यपदेशतो भेदमुत्पाद्य व्यवहारमात्रेणेव ज्ञानं दर्शनं चारित्रं इत्थमुपदेशः (सम० 7) / 26 देव का स्वरूप परमेष्ठी परं ज्योतिविरागो विमल: कृती। सर्वज्ञोऽनादिमध्यान्त: सार्वः शास्तोपलाल्यते (प्रतिपाद्यते)। गुरु-विषयाशावशातीतो निरारम्भो परिग्रहः / ज्ञानध्यान तपोरक्तस्तपस्वी स प्रशस्यते / धर्म-धारयति रक्षयति आत्मानं दुर्गति पतनात् यो धरत्युत्तमे सुखे / MAR0 P40060 SRO भगवामान awarenesse mi

Loading...

Page Navigation
1 ... 9 10 11