Book Title: Gautamswami Stavana Kartta Vajraswami Vishe
Author(s): M A Dhaky
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
View full book text ________________ ગીતમસ્વામિસ્તવ’ના કર્તા તેજસ્વામી વિશે 1 23 किं कर्पूरमयी सुचन्दनमयी पीयूषतेजोमयी कि चूर्णीकृतचन्द्रमण्डलमयी किं भद्रलक्ष्मीमयी ? | किं वाऽऽनन्दमयी कृपारसमयी किं साधुमुद्रामयी त्यन्तर्मे हृदि नाथ ! मूर्तिरमला नाऽभावि किंकिमयी ? ||7|| अन्तःसारमपामपास्य किमु किं पार्थ्यव्रजानां रसं सौभाग्यं किमु कामनीयसुगुणश्रेणी मुषित्वा च किम् ? / सर्वस्वं शमशीतगोः शुभरुचेरौज्ज्वल्यमाच्छिद्य किं ? जाता मे हृदि योगमार्गपथिकी मूर्तिः प्रभो ! तेऽमला ||8|| ब्रह्माण्डोदरपूरणाधिकयश:कर्पूरपारीरज: पुजैः किं धवलीकृता तव तनुर्मद्ध्यानसद्यस्थिता / कि शुक्लस्मितमुद्गरैर्हतदलदुःकर्मकुम्भक्षरद्__ध्यानाच्छामृतवेणिभिः प्लुतधरा श्रीगौतम ! भ्राजते // 9 // किं त्रैलोक्यरमाकटाक्षलहरीलीलाभिरालिङ्गिता? कि वोत्पन्नकृपासमुद्रमकरोद्गारोत्करम्बीकृता ? 1 कि ध्यानानलदह्यमाननिखिलान्तः कष्टकष्टावलीरक्षाभिर्धवलीकृता मम हृदि श्रीगौतम ! त्वत्तनुः // 10 // इत्थं ध्यानसुधासमुद्रलहरीचूलाञ्चलान्दोलन क्रीडानिश्चलरोचिरुज्ज्वलवपुः श्रीगौतमो मे हृदि / भित्त्वा मोहकपाटसम्पुटमिति प्रोल्लासितान्तःस्फुर ज्ज्योतिर्मुक्तिनितम्बिनी नयतु मां सब्रह्मतामात्मनः // 11|| श्रीमद्गौतमपादवन्दनरुचिः श्रीवाङ्मयस्वामिनी मर्त्य क्षेत्रनगेश्वरी त्रिभुवनस्वामिन्यपि श्रीमती / तेजोराशिरुदात्तविंशतिभुजो यक्षाधिपः श्रीः सुरा-- धीशाः शासनदेवताश्च ददतु श्रेयांसि भूयांसि नः // 12 // Jain Education International For Private & Personal Use Only www.jainelibrary.org
Loading... Page Navigation 1 ... 8 9 10