Book Title: Encore Pratityasamutpadahrdaya Karika Of Nagarjuna
Author(s): V V Gokhale
Publisher: V V Gokhale

View full book text
Previous | Next

Page 4
________________ Text of Pratityasamutpadakarika by Nagarjuna and its Commentary : 1. Round brackets : ( ) show our additions to the ms. (as seen in the photograph) or uncertain readings, partly based on the Lhasa-fragment (see note 3 to Introd.) 2. Modern orthography has been adopted for readings like : dharmma, karmma, for anusvaras and for interpunctuation in general. (fol. 1a ) ' O द्वादश ये (S) ङगविशेषा मुनिनोद्दिष्टाः प्रतीत्यसंभूताः । ते क्लेशकर्म दुःखेषु संगृहीतास्तृषु यथावत् ॥ ( १ ) आद्याष्टमनवमा: स्यु ( : ) क्लेशाः कर्म द्वितीय ( दशमौ च ) । ( शे ), २षा: सप्त च दुःखं, तू संग्रहा द्वादश तु धर्माः ॥ ( २ ), तृभ्यो भवति द्वन्द्वन्द्वान्द्वात्प्रभवन्ति सप्त सप्तभ्यः । त्रय उद्भवन्ति भूयो भ्रमतु तदेवं तु भवचक्रम् ।। ( ३ ) ( हेतुः ) फलं च स ( वं जग ) दन्यो नास्ति कश्चिदिह सत्वः । शून्येभ्य एव शून्या धर्माः प्रभवन्ति धर्मेभ्यः । ( ४ ) स्वाध्यायदीप मुद्रादर्पणघोषार्ककान्तबीजा ( ब्दैः ? (sic) for मलैः ) । स्कन्धप्रतिसन्धि संक्रम ! ( श्च ) ४ विद्वद्भिरुपधाय ॥ ( ५ ); नापनेयमतष्कि' चि ( त् ) प्रक्षेप्तव्यं न कि चन । द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ॥ ० । ( ६ ) इह शिष्यः " कश्चिच्छ्रवणग्रहणधारणो ( हापो ) " हावधारणशक्ति संपन्नः कंचित्तथागतशासनोपलब्धभावप्रभावमाचार्यं विनयेनोपगम्येदमुक्तवान्- “ भगवं द्वादश ये (S) ङगवि ( शेषा ) (fol. 1b); ' मुनिनोद्दिष्टाः प्रतीत्यसंभूताः, क्व तेषां संग्रहो वेदितव्यः इत्युपदेष्टु "मिच्छामि । तस्या ( s) चार्यों धर्मतत्त्वबुभुत्सामवे ( त्योवाच ) — " वत्स, ते क्लेशकर्म दुःखे ( षु संगृही ) २ तास्तृषु यथावत्-तत्र द्वौ च दश च द्वाद (शाः ), अङगस्यैव विशेषा अङ्गविशेषाः, रथाङ्गबदङगभावं विशेषयन्ति मौनान्मुनिनाद्वा मुनि ( : ), तेन मु ( निनो ) -

Loading...

Page Navigation
1 2 3 4 5 6 7