Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 10
________________ न्यायागमानुसारिणीसमलङ्कृतस्य द्वादशारनयचक्रस्य विस्तरतो विषयक्रमः [द्वितीयो विभागः] पृ० ६० ३०९ १५ विषयाः पृ० पं० । विषयाः प्राच्यमङ्गलकारिका ३०५ २ तस्य समर्थनम् सङ्गतिप्रदर्शनम् पुरुषासर्वगतत्वदोषवारणम् ३१० ५ विप्रतिपत्त्युद्भावनम् विनिद्रावस्थाया अपि सर्वगतत्वप्रसंजनम् तद्याख्या इतरावस्थानामपि सर्वगतत्वात्तत्वेन पुरुषैकत्वकल्पपुरुषनियत्यादिवादमधिकृत्य संशयप्रदर्शनम् , १० नायोग इति वर्णनम् अवस्थात्मकत्वे पुरुषादीनां निदर्शनप्रदर्शनम् ३०६ १ तस्यैव समीकारणम् , अवस्थानां पुरुषाद्यात्मकत्वे निदर्शनप्रदर्शनम् अलक्षणत्वाद्विनिद्रावस्थाया अभावापादनम् , प्रथमपक्षाश्रयणे दोषाभिधानम् लक्षणकृत्यप्रकाशनम्, पुरुषादेरसत्यत्वाभिधानम् विनिद्रावस्थायां तदभावत्वोक्तिः उपक्रमभङ्गशङ्कानिरासः अवस्थाभावात् पुरुषाभावप्रसञ्जनम् पुनरपि प्रक्रमभङ्गशङ्का विनिद्रावस्थायास्तटस्थलक्षणत्वेन तदभावान्न पुरुषारूपादिसमुदयमात्रवादापादनम् , १३ भाव इति शङ्कनम् , समुदायिभिन्नसमुदायाभावे दृष्टान्ताः अवधारणभेदतः पूर्वदोषपरिहारशङ्का , १० देशभिन्नरूपादिसमुदयवादतुल्यत्वोक्तिः विनिद्रावस्थाभावं परिहृत्य पुरुषाभावपरिहारवर्णनम् ,, क्षणिकवादतुल्यताभिधानम् पुरुषस्य मेचकत्वोक्तिः तन्निरूपणम् प्रतिज्ञाभङ्गादवधारणभेदस्यानुचितत्वप्ररूपणम् ३१२ शून्यवादतापादनम् तद्भाववर्णनम् ज्ञानव्यतिरिक्तशून्यतावादप्रसञ्जनम् ,, १४ दृष्टान्तोदृङ्कनम् सर्वशून्यतापादनम् अभीष्टवैपरीत्यापादनम् पुरुष एवेदमित्यवधारणाश्रयेण शून्यतावारणशङ्का ,, भत्र दृष्टान्तः अनुमानप्रयोगप्रदर्शनम् अवधारणभेदे दोषान्तराभिधानम् हेतोः श्रुतिमूलताप्रदर्शनम् विनिद्रावस्थायाः स्वस्वरूपमेवाभिन्नं लक्षणं पुरुषस्य श्रुत्यर्थवर्णनम् | सा लक्षणमेव न तत्त्वमित्यादर्शयति , ७ तत्रावस्थामात्रत्वापत्तिप्रदर्शनम् , १७ | इतरत्रापि तथैव लक्ष्यलक्षणभाव इति प्रदर्शनम् , १० तयावर्णनम् तत्र दोषप्रसञ्जनम् , , १४ तत्र कारणनिरूपणम् एकसर्वात्मकत्वाभावप्रदर्शनम् चैतन्यं विनिद्रावस्थैवेत्यत्र सिद्धसेनीयकारिकोद्धा लौकिकभावमात्रतत्त्वतापादनम् वनम् पुरुषस्य निर्विकल्पत्वे दोषप्रसअनम् विनिद्रावस्थालक्षणत्वे पुरुषस्य तत्त्वार्थसूत्रप्रमापणम् ,, अव्यक्तात् सांकेतिकादेकदेशवाचकाद्वा शब्दादनुअत्रापि हेतूद्भावनम् पलक्ष्य इत्यभिधानम् दृष्टान्तदाान्तिकसमीकरणम् चतुरवस्थावर्णनानुपपत्युद्भावनम् ,, १० अवस्थास्वरूपत्वे दोषाविष्करणम् , १३ सर्वगतत्वाभावापादनम् , द्वा० न० अनु. १ , १२ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 350