Book Title: Dhaulpur ka Chahman Chandmahasen ka Samvat 898 ka Shilalekh
Author(s): Ratnachandra Agarwal
Publisher: Z_Hajarimalmuni_Smruti_Granth_012040.pdf

View full book text
Previous | Next

Page 2
________________ रत्नचन्द्र अग्रवाल : धौलपुर का चाहमान 'चण्डमहासेन' का संवत् ८१८ का शिलालेख : ६६७ पंक्ति २. प्रतपति भुवने मोक्षधर्मार्थसाराः [i] भास्वान् पद्मालयादः सकलभूमितो मंगल वः प्रकुर्यात् ।। [१] विप्राः समुनयो देवाः संध्यायां यमुपासते । स श्री३. चण्डमहासेनं भास्करो व्याद्वारप्रदः ।। [२] आसीदनेकगुणवृन्दनिवासभूमिः सौम्यकृपालुरनघो विजितारिवर्गः । मानी शुचिः प्रणयी पूरितचिन्ति ४. ताश: श्री ईसुक कृतयुगानुकार स्वभावः [३] तस्यामुद्दानमानानघरणविजयोपजिताशेषकीति: [१] विद्वन्मार्ग प्रवृत्तो निजकुलतिलकः क्षीण५. निश्शेषशत्रुः [१] धीमान् धीरो धरायां प्रथितबहुगुणप्रीणिताशेषदेवः [३] पुत्रो रामानुकारी जगति महिषराम: स्वभावविशालैः।। [४] तस्यासीद्धिम६. ला प्रिया सुरुचिरा तन्मी मनोहारिणी [1] दौर्गत्योरुतमोगता जनानुता सौम्यालंकारशुभा। सा श्रीका निजवंश__शम्भु शिरश्चूडामणित्वं गता ७. कण्हुल्ला नवचन्द्रमूर्तिसदृशी लावण्यकान्त्यावृता ।। [५] सा श्रीचण्डमहासेनं पुत्र पुत्रार्थसाधकं । प्रसूय भर्तृ समेता प्रविश्याग्नौ दिवं गता ।। [६] यस्त्यागास्थिर८. तादिभिर्गुणणतोरंकाधिवासकृताः [1] यं विद्वेषिगण प्रणम्य लभते पूर्वातिरिक्तां द्युति । स श्रीचण्डमहीपति श्चिरमसौ न्यायेन रक्षन् क्षिति [अ] व्याज्जी६. वति जनः पैशुन्यशून्यं सुखं ।। [७] श्यामशक्तियुतो विशालनयनो विश्रामभुमि सतां [1] सव्यः संगतवृद्धिदः सुचरितैः ख्यातिगतः सद्गुणः। [प्र]१०. ध्वस्तारिगणः प्रतापनिकशः मार्गसतां संस्थितः । सादृश्यं हरिणा परं स ह गतः शीचण नामा नृपः [८] आदी तनुर्विततर खलु मध्यदेशे [1] येनानबर्तनगु---- ११. णः स्खलितोपि यायी [1] श्री 'वाहवाण वरभूपति चारुवंशो गंगाम्बुवाहसदृशो ननु माणतान्त ।। [६] प्रसाधन विधौ येन विहिष: करपो [तक:] संको [चि | तास्व१२. कान्तानामलका इव लीलया ।। [१०] अनवरतलक्षहेमज [धूमाकुल] गगनमध्यपरिवत्तिमूह्यति परं स्वमार्गो भास्कर रथसारथी' यस्य ।। [११] राहु परो१३. धपर्वणि गोदशशंत विप्रप्रदानेन । लक्ष्मी प्रवर्द्धतेऽलं विधिना भुक्तं इति परितुष्टा ।। [१२] संक्रान्तावयनदौ विप्रेभ्यो यद्ददाति तुष्टमनाः । १४. विस्मितहृदयो विधिरपि तेनास्ते कि पुनर्लोक ।। [१३] व्यत्पद्यन्ते यस्य प्रतिदिनमाभिनवरसा नवाभ्याधिकाः । - [अ] नोधविदां सम्य [क प्रे] -क्षणके १५. नित्ययुक्तानां ।। [१४] अभियुक्ततर द्विजवेदाध्ययन श्रवणभूरिभयभीतं । मूर्खहृदयवत्पापं मढौकतो यस्य गृह भूमौ ।। [१५] अन [व] र [त] वर तु [रंगमवा]१६. हनलीला रसाहतोरुगिरि । उर्ध्वं गच्छन् जनयति[..........] शंकां रथ यस्य ।। [१६] चर्मण्यतीतटद्वय संस्थित-म्लेच्छाधिपाः प्रवर शूराः ईप्सितरणा: १७. प्रनता सेवां कुर्वन्ति यस्यानु ।। [१७] यस्य प्रतापसिद्धा: पल्लीपतयो ह्यनिजित प्रमुखाः [1] गुरुभारक्रान्ता _ इव भ्रमन्ति नगरे विनमितांगा [१८] १. अर्थात् 'अरुण' सारथी. चराहमहासेन सूर्योपासक था. इस शिलालेख में उसके लिए केवल चराट' शब्द का भी उपयोग किया गया है. प्रथम पंक्ति में त्रैलेक्यदीप तो सूर्य का परिचायक है. JainEecklioni JGary.org

Loading...

Page Navigation
1 2 3