Book Title: Dharmratna Durlabhatwam Author(s): Kalyankirtivijay Publisher: ZZ_Anusandhan View full book textPage 3
________________ ५६ अनुसन्धान-५० तत्थ सिट्ठी गरिठ्ठोऽत्थि नागदेवाभिहाणओ । सुद्धसीलधरा तस्स गेहिणी उ वसुंधरा ॥१०॥ तत्तणओ विणओज्जोओ मइधिइविराजिओ । नामेण जयदेवोऽत्थि सव्वविन्नाणसोहिओ ॥११॥ सो बारससमाओ य सायरं सिक्खई सया । सिग्धं सुरयणन्नाणं दक्खो विणयउज्जुओ ॥१२॥ चिंतियत्थप्पदाणेण जहत्थमभिहाणओ । चिंतामणिं पमुत्तूण उवले गणई मणी ॥१३॥ चिंतामणिकडे सो उ सकले भमिओ पुरे । अचिंतंतो विसेसेण हट्टं हट्टे घरं घरे ॥१४॥ दुलहस्स न तस्सेह लाहो जाओ पुरे वरे । चिंतामणिकए तो सो गओ अन्नत्थ पेमओ ॥१५।। नगरे निगमे गामे आगरे कब्बडे तहा । पत्तणे जलहीतीरे भमई सुइरं तओ ॥१६।। अलहिज्जंतो सखेओऽह सव्वत्थ भमिओ वि य । अत्थि नत्थि त्ति चिंताए पडिओ जयदेवओ ॥१७॥ 'सत्थुत्तमन्नहा नेव होइ'त्ति हियतक्कणो । पुणो य भमणोस्सूओ मणीखाणीम्मि सो गओ ॥१८॥ तओ एगेण वुड्डेण भणिओ पेमओ परं ।। 'अत्थि मणीवई इत्थ मणीखाणी सुसोहणी' ॥१९॥ पमोअभरिओ सोऽह गओ अग्गे मणीकए । एगो य मिलिओ तस्स गोवालो अहियं जडो ॥२०॥ वत्तुलो उवलो तस्स हत्थे सव्वसुसोहणो । दिट्ठो य गहिओ चेव नाओ चितामणि त्ति य ॥२१॥ याचिओ तेण पुण्णेण पसुवालस्स अंतिए । 'कज्जं किमत्थि एएण ?' भणिओ तेण सो इइ ॥२२॥ 'सगिहे कीलणं दाहं बालाणं' भणई इइ । तस्सऽटुं जयदेवो सो मायामोहेण लोहओ ॥२३॥Page Navigation
1 2 3 4 5 6 7 8 9