Book Title: Date and Authorship of Nyayavatara
Author(s): M A Dhaky
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf
View full book text
________________ Vol. 1-1995 The date and.... addition at some posterior date. This stotra is strongly influenced by the epithetic terms taken from the Namostu-nam Stava (Ardhamagadhi, c. 1st cent. B. C.) and from Sidddhasena Divakara's Paratma-dvatrimsika (No. 21). 50. ॐ नमोऽर्हते सर्वदेवमयाय सर्वध्यानमयाय सर्वज्ञानमयाय सर्वतेजोमयाय सर्वमंत्रमयाय सर्वरहस्यमयाय सर्वभावाभावजीवाजीवेश्वराय अरहस्यरहस्याय अस्पृहस्पृहणीयाय अचिन्त्यचिन्तनीयाय अकामकामधेनवे असङ्कल्पितकल्पद्रुमाय अचिन्त्यचिन्तामणये चतुर्दशरज्ज्वात्मकाजीवलोकचूडामणये चतुरशीतिलक्षजीवयोनिप्राणिनाथाय परमार्थनाथाय अनाथनाथाय जीवनाथाय देवदानवमानवसिद्धसेनाधिनाथाय // 8|| 51. लोकोत्तमो निष्प्रतिमस्त्वमेव, त्वं शाश्वतं मङ्गलमप्यधीश ! ! त्वामेकमर्हन् ! शरणं प्रपद्ये, सिद्धर्षिसद्धर्ममयस्त्वमेव // 1 // For Private & Personal Use Only Jain Education International www.jainelibrary.org