Book Title: Dash Lakshan Dharm athwa Dash Dharm Dipak
Author(s): Deepchand Varni
Publisher: Mulchand Kisandas Kapadia

View full book text
Previous | Next

Page 130
________________ श्रीदशलक्षण धर्म । अभयनन्दीश्वर तप जय सुन्दर । १२६ ] सुमतिसागर जिन शुद्ध सही ॥ ७ ॥ ॐ ह्रीं उत्तमतपोंगाय महार्घ० । अथ अष्टम त्यागांग पूजा । श्रीमन्नाभिसुंत नत्वा त्यागं सर्वसुखाकरं । पूजयामि महाभागं तमेकान्तदिगम्बरं ॥ ॐ ह्रीं त्यागधर्म अत्र अवतर अवतर संवौषट् ( आह्वाननं ) अत्र तिष्ठ तिष्ठ ठः ठः स्वाहा (स्थापन ), अत्र मम सन्निहितो भव भव वषट् (सन्निधिकरण ) चतुर्विधं जिनेद्रोक्तं दानलक्षणसंयुतं । समुपदेशकं कांतं पूजयामि जलादिकैः ॥ १ ॥ ॐ ह्रीं चतुर्विधदानत्याग जलादिकं ॥ १ ॥ श्रीजिनेन्द्र श्रुतागारं भव्यजीवप्रपादकं । सुज्ञानदायकं लोके महामि भवभंजकं ॥ २ ॥ ॐ ह्रीं श्रुतज्ञान त्यागाय जलादिकं ॥ २ ॥ आहारदानोपदेशदायकं यतिनायकं । महापुण्याकरं चर्चे बीतकामं सुशीलकं ॥ ३ ॥ ॐ ह्रीं अन्नदानोपदेशत्यागाय जलादिकं ॥ ३ ॥ कान्तानां मिथ्यारोगनिवारकं । सदोपदेशदातारं महामि भवत्रासकं ॥ ४ ॥ ॐ ह्रीं औषधदानत्यागाय जलादिकं ॥। ४ ॥

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139