Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad
View full book text
________________
द्वितीय परिशिष्टः
डुकुञ् करणे
णीञ् प्रापणे
स्तुत
णू स्तवने
द्रा (द्रै) स्वप्ने
धावु जवे (गति शुद्धयोः) धेट् पाने
पसिण नाशने
भस्लि द्युतौ (भसमर्त्सनदीप्त्योः)
भुजो भंगे (रुजो भंगे, भुजौ कौटिल्ये)
लल् (लड्) विलासे लिप उपदे
लुभ विमोहने
वदि अभिवादनस्तुत्योः वरईप्सायाम् वस आच्छादने
वह प्रापणे
तेह्र वाहृ प्रयत्ने
शप उपलम्भने (आक्रोशे)
शाडृ श्लाधायाम् षिञ् बन्धने
स्तम्भ सौत्रा
हेष्पङ् (हेषृ) अव्यक्ते शब्दे
हलायुध कोश: ( अभिधानरत्नमाला)
ग्लानिस्तु (श्च) कल्मघः (थुः | स्मृतः )
द्वादशात्मात्री तनुः बुधैर्वनमाला
लम्पट लालसं विदुः सुरङ्गा सन्धिरुच्यते
स्त्रीपुंसयोश्च युग्मं हृद्यार्थं हृदयङ्गमम्
Jain Education International
तनादिको
भ्वादिको
अदाकिको
भ्वादिको
"
11
चुरादिक जुहोत्पादिको
तुदादिको
भ्वादिको
तुदादिको
11
भ्वादिको
चुरादि
अदादिको
भ्वादिको
""
11
"
स्वादिको
यादि
भवादिको
हलायुधः द्वितीय काण्ड
प्रथम
द्वितीय
11
चतुर्थ
"
प्रथम
11
11
"1
11
??
11
For Personal & Private Use Only
पद्य
==
"
"
11
11
11
11
१४७३
९०१
१०३५
१३९८
९०६
६०१
९०२
१६३६
११००
१४१७, १४१८
३५९
१४३४
१३०६
११
१८५३
१०२३
१००४
६४३, ६४४
१०००
२८९
१२४९
१५७२
६२१
६२५
२/६०१
१ / ३७
२/३०१
२/ ३५३
४/७७१
४/७००
१/१४६
www.jainelibrary.org

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776