Book Title: Books Published by Deepratnasagarji Maharaj
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 3
________________ REKKEEKKARXKKAKKEKKEKEXAMERARKEX नमो नमो निम्मलदसणस्स मनि टीप HIpIRol साहित्य मन मा यात्रा १- आगमसुत्ताणि-मूलं (माषा -प्राकृत) क्रम नाम २६ २७ २८ २९ ३० ३२ ३३ ३४ १० ३५ ११ ३६ २ ३७ आयारो सूयगडो ठाण समवाओ विवाहपन्नत्ति नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववाइयदसाओ पण्हावागरणं विवागसूर्य उववाइयं रायप्पसेणियं जीवाजीवाभिगमं पन्नवणा सूरपन्नत्ति चंदपन्नत्ति जंबूदीवपन्नत्ति निरयावलियाणं कप्पवडिसियाणं पुप्फियाणं पुप्फचूलियाणं वहिदसाणं चउसरणं आउरपच्चक्खाण महापच्चक्खाणं भत्तपरिण्णा तंदुलवेयालियं संस्तारकं गच्छायारो चंदावेज्झयं गणिविज्जा देविंदत्थओ मरणसमाहि वीरत्थव निसीह बुहत्कप्पो ववहारो दसासुयक्खंध जीयकप्पो पंचकप्पभासं महानिसीहं आवस्सय ओहनिज्जुत्ति पिंडनिज्जुत्ति दसवेयालियं उत्तरायणं नंदीसूर्य अनुओगदारं १३ ३८ ३९ १४ १५ ४० PF १७ ४२ । ४३ ४४ २० ४५ २१ ४६ | २२ पु ४७ ४८ २३ २४ ४९ २५ आउन આ આખો એક સેટ છે. જેમાં ૪પ-મૂળ આગમ તથા તેના ૪-વૈકલ્પિક આગમો મળીને કુલ ૪૯ આગમોનું એક આખું સંપુટ છે. आगमसत्ताणि मूलना नामे प्रगट थयेत छ. Jam Education Intemational For Privanje & Personalitse Only www.jainelibrasy ora

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12