Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 474
________________ ४५४ काव्यमाला। क्व क्षत्तेति क्षितीन्द्रेण पृष्टः प्रोचेऽम्बिकासुतः । स स्वैरी वातभुक्पुत्र दृश्यादृश्यश्चरेद्वने ॥ २५ ॥ इतश्च विदुरोऽप्यत्र समागच्छन्यदृच्छया। वनं प्रेङ्खज्जनं प्रेक्ष्य दूरान्मृग इवात्रसत् ॥ २६ ॥ तमन्वधावदेकाकी सास्त्रो भूपाकशासनः । दूर दूरं स यातोऽस्मानिर्भाग्याद्विभवो यथा ॥ २७ ॥ मूले सालस्य कस्यापि तं स्थितं पृथिवीपतिः। नमन्युधिष्ठिरोऽसीति प्राह प्रत्युत्तरोत्सुकः ॥ २८ ॥ स्फीताक्षस्तन्मुखप्रेक्षी नेत्रप्राणेन्द्रियैर्नृपम् । स तु प्राविशदर्कोऽग्निमिव भाभिर्निशागमे ॥ २९ ॥ तदा तस्मिन्सामरस्ये समाविष्टे महात्मनि । बभूव भूभुजंगोऽयमद्भुतज्ञाननिर्भरः ॥ ३० ॥ यन्यषेधद्वियद्वाणी तदेहदहनं तदा । तपोग्निनैव तन्मन्ये तत्पुरापि निवर्तिनाम् ॥ ३१ ॥ अथेदं धृतराष्ट्राय विनिवेद्यात्मपञ्चमः । तृष्णामिवेन्द्रियगणो भूपः कुन्तीमभिस्थितः ॥ ३२ ॥ फलभक्षः क्षमाशायी क्षपयित्वा नृपः क्षपाम् । ववर्ष वसुभिः प्रातर्भानुव वनप्रियैः ॥ ३३ ॥ पितृव्यमथ राजर्षिराँजिराजितसंनिधिम् । ननाम नामग्रहणादप्यस्तजनपातकम् ॥ ३४ ॥ । अथ त्रिजगतीवृत्तविलोचनसुधाञ्जनम् । तेषां दृङ्मार्गमागच्छत्पुण्यद्वैपायनो मुनिः ॥ ३५ ॥ स सर्वैः प्रणतः क्षत्तुर्गतिं राज्ञः पुरः स्तुवन् । पुत्रमाचष्ट कच्चित्ते चित्ते किंचिन्न बाधते ॥ ३६ ॥ १. 'वोन्नमत्' क. २. 'शालस्य' ख-ग. ३. 'मुखं प्रेषी' ख. ४. 'तत्पुरोऽपि' ग. ५. 'निवर्तनम्' क; 'निवर्तितम्' ख. ६. 'क्षिपाम्' क-ख. ७. 'राज' ख-ग. ८. 'चित्त' ख-ग. ९. 'किंचिन बाधते मनः' क.

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512