Book Title: Ashtsahastri Part 3
Author(s): Vidyanandacharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 687
________________ ६०८ ] तृतीय भाग उद्धृत श्लोक यथा ॥ १६ ॥ असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ १७॥१७ प्रत्यक्षेण प्रतीतेर्थे यदि पर्यनुयुज्यते । स्वभावैरुतरं वाच्यं दृष्टे कानुपपन्नता ||१८|| यद्वेदाध्ययनं सर्वं तदध्ययनपूर्व कम् I वेदाध्ययनवाक्यत्वादघुनाध्ययनं धर्मेण गमनमूर्ध्वं गमनमधस्ताद् भवत्यधर्मेण । ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ||२०|| १० दुःखे विपर्यासमतिस्तृष्णा वा बन्धकारणम् । जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति ॥२१॥ ११ मणिप्रदीप भयोर्मणिबुद्ध्याभिधावतः I मिथ्याज्ञानाविशेषेपि विशेषोर्थ क्रियां प्रति ||२२|| १२ यथा, तथाऽयथार्थत्वेप्यनुमानावभासयोः । अर्थं क्रियानुरोधेन लिंगलिंगिधियोरेवं पारम्पर्येण वस्तुति । प्रतिबन्धात्तदाभासं शून्ययोरप्यवचनम् ॥२४॥२४ अर्थस्यानेकरूपस्य धीः प्रमाणं तदंशधीः । नयो धर्मान्तरापेक्षी दुर्णयस्तन्निराकृतिः ॥ २५॥ २५ विरुद्धमपि संसिद्धं तदतद्रूप वेदनम् । यदीदं स्वयमर्थेभ्यो प्रमाणत्वं व्यवस्थितम् ॥ २३ ॥ २३ रोचते तत्र के वयम् ॥ २६ ॥ २६ ॥ पूर्णोऽयं ग्रंथः ॥ Jain Education International 55 १७. पूँ० ११५, १८. पूँ० १६३, १९. पृ० ३६४, २०. पृ० ४६५, २१. पृ० ४६६, २२. ० ५२४, २३. पृ० ५२५, २४, पृ० ५२७, २५. पृ० ५७५, २६. ० ५६३ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 685 686 687 688