Book Title: Ashtakprakaranam
Author(s): Haribhadrasuri, Sagarmal Jain
Publisher: Parshwanath Vidyapith

View full book text
Previous | Next

Page 185
________________ अष्टकप्रकरणम् 135 प्र./सं. प्र०/सं. एतावन्मात्रसाम्येन एभिर्देवाधिदेवाय एवनकश्चिदस्यार्थ एवमाहेह सूत्रार्थम् एवम्भूताय शान्ताय एवं विज्ञाय तत्त्याग एवं विरुद्धदानादौ एवं विवाहधर्मादौ एवं सवृत्तयुक्तेन एवं सामायिकादन्यद् एवं ह्युभयथाप्येतद् एवं ह्येतत्समादानम् औचित्येन प्रवृत्तस्य कर्तव्या चोन्नतिः कर्मेन्धनं समाश्रित्य कश्चिदाहान्नपानादि कश्चिदाहास्य दानेन कश्चिदृषिस्तपस्तेपे किञ्चेहाधिकदोषेभ्यः किम्फलोऽन्नादिसम्भोगो किं वेह बहुनोक्तेन कृत्वेदं यो विधानेन कृत्स्नकर्मक्षयान्मोक्षो क्व खल्वेतानि युज्यन्ते क्षणिकज्ञानसन्तान गृहीतोऽभिग्रहः श्रेष्ठो गृहीत्वा ज्ञानभैषज्य गेहाद्गेहान्तरं कश्चित् गेहाद्गेहान्तरं कश्चित् गेहाद्गेहान्तरं कश्चित् गेहाद्गेहान्तरं कश्चित् १७/६ चित्तरत्नमसङ्क्लिष्ट ३/७ जगद्गुरोर्महादानम् २७/८ जलेन देहदेशस्य २६/४ जिनोक्तमिति सद्भक्त्या १/८ जीवतो गृहवासेऽस्मिन् १०/७ ज्ञाने तपसि चारित्रे २१/७ ज्ञापकं चात्रभगवान् २८/५ ततश्च भ्रष्टसामर्थ्य १/५ ततश्चास्याः सदा सत्ता २९/८ ततश्चोर्ध्वगतिधर्मात् ७/८ ततः सदुपदेशादेः २१/४ ततः सन्नीतितोऽभावाद् २२/८ ततो महानुभावत्वात् २३/७ तत्त्यागायोपशान्तस्य ४/१ तत्रप्रवृत्तिहेतुत्वात् ३२/३ तत्रप्राण्यङ्गमप्येकम् २७/१ तत्रात्मा नित्य एवेति १९/४ तथाविधप्रवृत्यादि २८/६ तथोत्कृष्टे च सत्यस्मिन् ३२/४ तदेवं चिन्तनं न्यायात् १९/२ तया सह कथं संख्या २/३ तस्माच्छास्त्रं च लोकं च ३२/१ तस्मात्तदुपकाराय १३/३ तस्मादासन्नभव्यस्य १५/१ तस्माद्यथोदितं वस्तु २१/३ तस्यापि हिंसकत्वेन २१/२ दया भूतेषु वैराग्यम् २४/१ दातॄणामपि चैताभ्यः २४/३ दीक्षा मोक्षार्थमाख्याता २४/४ दुःखात्मकं तपः केचिन् २४/२ दृष्टश्चाभ्युदये भानोः For Private & Personal Use Only २४/७ २६/१ २/२ ८/८ २५/४ ३०/२ २७/५ १९/८ १५/३ १४/६ १६/४ १४/४ २६/३ १०/५ २०/६ १७/३ १४/१ ९/५ २२/३ २९/६ २६/६ १७/७ २८/४ २२/७ १३/८ १५/६ २४/८ ५/८ ४/२ ११/१ ३१/७ Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190