Book Title: Anekant 1999 Book 52 Ank 01 to 04
Author(s): Padmachandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 168
________________ अनेकान्त/४७ 9. द्वितीयमपिसूत्रं कारणमपेक्ष्य वस्त्रग्रहणामत्यस्य प्रसाधकं आचारांगे विद्यते अहं दुख एवं जाणेज्ज। पातिकते हेमंते हिं सुपडिवण्णे से अथ पडिजुण्णमुवधिं पदिट्ठावेज्ज। 10. हिमसमये शीताबाधासहैः परिग्रहण चेलं तस्मिन्निष्कान्ते ग्रीष्मे समायाते प्रतिष्ठापयेदिति कारणमपेक्ष्य ग्रहणमाख्यातम् । परिजीर्ण विशेषोपादानात् दृढानाम परित्याग इति चेत् अचेलतावचनेन विरोधः । प्रक्षालनादि संस्कार विरहात्परिजीर्णतावस्त्रस्य कथिता, न तु दृढ़स्य त्याग कथनार्थं पात्रप्रतिष्ठा सूत्रेणोक्तेति। 11. संयमार्थं पात्रग्रहणं सिद्धयति इति मन्यसे, नैव। अचेलता नाम परिग्रहत्यागः पात्रं च परिग्रह इति तस्यापि त्यागः सिद्ध एवेति। तस्मात्कारणापेक्षं वस्त्रपात्रग्रहणं । यदुपकरणं गृह्यते कारणमपेक्ष्य तस्य ग्रहणविधिः। गृहीतस्य च परिहरणमवश्यं वक्तव्यमेव । तस्माद्वस्त्रं पात्रं चार्थाधिकारमपेक्ष्य सूत्रेषु बहुषु यदुक्तं तत्कारणमपेक्ष्य निर्दिष्टमिति ग्राहयम्। 12. यच्च भावनायामुक्तं वरिस चीवरधारी तेण परमचेलगो जिणो। ति तदुक्तं विप्रतिपत्तिबहुलत्वात्। कथम्? केचिद्वदन्ति तस्मिन्नेव दिने तद्वस्त्रं वीरजिनस्य विलम्बन कारिणा गृहीतमिति। अन्ये षण्मासाच्छिन्नं तत्कण्टक शाखादिभिरिति। साधिकेन वर्षेण तद्वस्त्रं खंलक ब्राह्मणेन गृहीतमिति केचित्कथयन्ति। केचिद्वातेन पतितमुपेक्षितुं जिनेनेति। अपरे वदन्ति विलम्बनकारिणा जिनस्य स्कन्धे तदारोपितमिति । एवं विप्रतिपतिबाहुत्यान्न दृश्यते तत्त्वं । सचेललिंग प्रकटनार्थ यदि चेलग्रहणं जिनस्य कथं तद्विनाशः इष्टः । सदा तद्धारयितव्यम् । किंच यदि नश्यतीति ज्ञातं, निरर्थकं तस्य ग्रहणं, यदि न ज्ञातमज्ञानमस्य प्राप्नोति। अपि च चेलप्रज्ञापना वाञ्छिता चेत् आचेलक्को धम्मो पुरिमचरिमाणं इति वचो मिथ्या भवेत्। 13. यदुक्त यथाहमचेलो तथा होउ पच्छिमो इति होक्खदिति तेनापि विरोधः। किंच जिनानामितरेषां वस्त्रत्यागकालः वीरजिनस्येव किं न निर्दिश्यते यदि वस्त्रं तेषामपि भवेत्। एवं तु युक्तं वक्तुं । सर्वत्यागं कृत्वा स्थिते जिने केचिद्वस्त्रं वस्तुं निक्षिप्तं उपसर्ग इति।। 14. तीर्थकरचरितं च गुणः संहनन समग्रा मुक्तिमार्ग प्रख्यापनपरा जिनाः सर्वे

Loading...

Page Navigation
1 ... 166 167 168 169 170