Book Title: Agam Sutra Satik 42 Dashvaikalik MoolSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
दशवैकालिक-मूलसूत्रं तु प्रतिद्वारं नियुक्तिकार एव यथाऽवसरं वक्ष्यति।
तत्राधिकृतशास्त्रकर्तुः स्तवद्वारेणाद्यद्वारावयवार्थप्रतिपादनायाहनि.[१४] सेज्जभवं गणधरंजिनपडिमादंसणेन पडिबुद्धं ।
मनपिअरंदसकालियस्स निज्जूहगं वंदे॥ वृ.'सेज्जभव'मिति नाम 'गणधर' मिति अनुत्तरज्ञानदर्शनादिधर्मगणं धारयतीति गणधरस्तं, 'जिनप्रतिमादर्शनेन प्रतिबद्धं' तत्र रागद्वेषकषायेन्द्रियपरीषहोपसर्गादिजेतृत्वा-ज्जिनस्तस्य प्रतिमा-समावस्थापनारूपा तस्या दर्शनमिति समासः, तेन-हेतुभुतेन, किम्? - 'प्रतिबुद्ध' मिथ्यात्वाज्ञाननिद्रापगमेन सम्यक्तवविकाशंप्राप्त 'मनकपितर' मिति मनकाख्याप-त्यजनक 'दशकालिकसय' प्राग्निरूपिताक्षरार्थस्य निर्वृहकं' पूर्वगतोद्धृतार्थविरचनाकर्तारं वन्दे' स्तौमि इति गाथाक्षरार्थः॥ ___ भावार्थः कथानकादवसेयः, तच्चेदम्-एत्थ वद्धमानसामिस्स चरमतित्थगरस्स सीसो तित्थसामी सुहम्मो नाम गणधरो आसी, तस्सवि जंबूनामो, तस्सवि यपभवोत्ति, तस्सऽन्नया कयाइ पुव्वरत्तावरत्तम्मि चिंता समुप्पन्ना-को मे गणहरो होज्जत्ति?, अप्पणो गणे य संघे य सव्वओ उवओगो कओ, न दीसइ कोई अव्वोच्छित्तिकरो, ताहे गारत्थेस उवउत्तो, उवओगे कए रायगिहे सेज्जंभवं माहणं जन्नं जयमाणं पासइ, ताहे राअगिहं नगरं आगंतूणं संघाडयं वावारेइ-जनवाडगं गंतुं भिक्खट्ठा धम्मलाहेह, तत्थ तुब्भे अदिच्छाविज्जिहिह, ताहे तुब्भे भणिज्जइ-"अहो कष्टं तत्त्वं न ज्ञायते' इति, तओ गया साहू अदिच्छाविया अ, तेहि भणिअं"अहो कष्टं तत्त्वं न ज्ञायते', तेन य सेज्जंभवेण दारमूलेठिएणतं वयणं सुअं, ताहे सो विचितेइएए उवसंता तवस्सिणो असच्चं न वयंतित्तिकाउं अज्झावगसगासं गंतुं भणइ-किं तत्तं ?, सो भणइ-वेदाः, ताहे सो असिं कड्डिऊण भणइ-सीसं ते छिंदामि जइ मे तुमं तत्तं न कहेसि, तओ अज्झावओ भणइ-पुण्णो मम समओ, भणियमेयं वेयत्थे-परं सीसेच्छेए कहियव्वंति, संपयं कहयामि जं एत्थ तत्तं, ताहे सो तस्स पाएसु पडिओ, सो य जनवाडओवक्खेवो तस्स चेव दिनो, ताहे सो गंतूणं ते साहू गवेसमाणो गओ आयरियसगासं, आयरियं वंदित्ता साहुणो(य) भणइ-मम धम्मं कहेह, ताहे आयरिया उवउत्ता-जहा इमो सोत्ति, ताहे आयरिएहि साहुधम्मो कहिओ, संबुद्धो पव्वइओ सो, चउद्दपुव्वी जाओ।
जया यसो पव्वइओ तया य तस्स गुठ्विणी महिला होत्था, तम्मि य पव्वइए लोगो निपल्लओ तंतमस्सति-जहा तरुणाए भत्ता पव्वइओ अपुत्ताए, अवि अस्थि तव किंचि पोट्टेत्ति पुच्छइ, सा भणइ-उवलक्खेमि मनगं, तओ समएण दारगो जाओ। ताहे निव्वत्तबारसाहस्स नियल्लगेहि जम्हा पुच्छिज्जंतीए मायाए से भणिअं 'मनगं'ति तम्हा मनओ से नामं कयंति । जया सो अट्टवारिसो जाओ ताहे सो मातरं पुच्छइ-को मम पिआ?, सा भणइ-तव पिआ पव्वइओ, ताहे सो दारओ न सिऊणं पिउसगासं पट्टिओ । आयरिया य तं कालं चंपाए विहरंति, सोऽवि अ दारओ चंपयमेवागओ, आयरिएण यसण्णाभूमिं गएण सो दारओ दिट्ठो, दारएण वंदिओआयरिओ, आयरियस्सयतंदारगं पिच्छंतस्स नेहो जाओ, तस्सविदारगस्स तहेव, तओ आयरिएहि पुच्छियंभो दारगा! कुतो ते आगमनंति?, सो दारगो भणइ-रायगिहाओ, आयरिएण भणियरायगिहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 284