Book Title: Agam Sutra Satik 23 Vrushnidasha UpangSutra 12
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 8
________________ अध्ययन- १ ५३ नमो नमो निम्मल दंसणस्त पंचम गणधर श्री सुधर्मास्वामिने नमः २३ वृष्णिदशा-उपाङ्गसूत्रम् सटीकं (द्वादशमं उपाङ्गम्) (मूलसूत्रम् + चंद्रसूरि विरचिता वृत्तिः) अध्ययनं-१ 'निषध:' मू. (१) जइ णं भंते उक्खेवओ० उर्वगाणं चउत्थस्स वग्गस्स पुप्फचूलाणं अयमठ्ठे पन्नत्ते, पंचमस्सणं भंते । वग्गस्स उवंगाणं वन्हिदसाणं समणेणं भगवया जाव संपत्तेणं के अद्वे पन्नत्ते ? एवं खलु जंबू ! समणं भगवया महावीरेणं जाव दुवालस अज्झयणा पन्नत्ता, तं जहामू. (२) निसढे १ माअनि २ वह ३ वहे ४ पगता ५ जुत्ती ६ दसरहे ७ दढरहे ८ य । महाधनू ९ सत्तधनू १० दसधनू ११ नामे सयधनु १२ य ॥ वृ. पञ्चमवर्गे वह्निदशाभिधाने द्वादशाध्ययनानि प्रज्ञप्तानि निसढे इत्यादीनि । मू. (३) जइ णं भंते! समणेणं जाव दुवालस अज्झयणा पन्नत्ता, पढमस्स णं भंते ! उक्खेवओ । एव खलु जंबू ! तेणं कालेणं २ बारसई नामं नगरी होत्था दुवालसजोयणायामा जाव पचवखं देवलोयभूया पासादीया दरिसणिज्जा अभिरुवा पडिरूवा । तीसे णं बारवईए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं रेवए नाम पव्वए होत्या, तुंगे गगनतलमणुलिहंतसिहरे नानाविहरुवखगुच्छ्रगुम्मलतावल्लीपरिगताभिरामे हंसमियमयूरकोंचसारसकागमयणसालाकोइलकुलोववेते तडकडगवियरउब्भरपउरे अच्छरगणदेवसंधविज्जाहरमिहुणसंनिचिन्ने निव्वत्थणए दसारवरवीरपुरिसतेलोक्कबलवगाणं सोमे सुभए पियदसणे सुरूवे पासादीए जाव पडिरूवे । तस्स रेवयगस्स पव्वयस्स अदूरसामंते एत्थ णं नंदनवने नामं उज्जाणे होत्था, सव्वोउयपुष्फ जाव दरिसणिज्जे । तत्थ णं नंदनवने उज्जाणे सुरप्पियस्स जक्खस्स जक्खायतणे होत्था चिराईए जाव बहुजनो आगम्म अच्चेति सुरप्पियं जक्खाययणं । से णं सुरप्पिए जक्खाययणे एगेणं महता वनसंडेणं सव्यओ समंता संपरिक्खित्ते जहा पुन्नभद्दे जाव सिलावट्टते । तत्थ णं बारवईए नयरीए कण्हे नामं वासुदेवे राया होत्था जाव पसासेमाणे विहरति । से तत्थ समुद्रविजयपामोक्खाणं दसण्हं दसाराणं, बलदेवपामोक्खाणं पंचण्हं महावीराणं, उग्गसेनपामोक्खाणं सोलसहं राईसाहस्सीणं, पञ्जन्नपामोक्खाणं अद्धद्वाणं कुमारकोडीणं, संबपामोक्खाणं सट्टीए दुदंतसाहस्सीणं, वीरसेनपामोक्खाणं एकवीसाए वीरसाहस्सीणं, रुप्पिणिपामोक्खाणं सोलसण्हं देवीसाहस्सीणं, अनंगसेनापामोक्खाणं अनेगाणं गणियासाहस्सीणं, अन्नेसिं च बहूणं Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29