Book Title: Agam Sutra Satik 22 Pushchoolika UpangSutra 11
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ ५२ पुष्पचूलिका उपाङ्गसूत्रम् १ / ३ जाय चेतेति । तते णं सा भूया अज्जा बहूहिं चउत्थछट्ट० बहूई वासाई सामन्नपरियागं पाउणित्ता तरस ठाणस्स अनालोइयपडिक्कता कालमासे कालं किच्चा सोहम्मे कप्पे सिरिवडिंसए विमाणे उववायसभाए देवसयणिज्जंसि जाव तोगाहणाए सिरिदेवित्ताए उववन्ना पंचविहाए पज्जत्तीए भासामनपजत्तीए पञ्जत्ता । एवं खलु गोयमा ! सिरीए देवीए एसा दिव्या देविड्डी लद्धा पत्ता, ठिई एग पलिओवमं । सिरीणं भंते देवी जाव कहिं गच्छिहिति ? महाविदेहे वासे सिज्झिहिति। एवं खलु जंबू ! निखेवओ । एवं सेसाण वि नवण्हं भाणियव्वं, सरिसनामा विमणा सोहम्मे कप्पे पुव्वभवे नगरचेइयपियमादीणं, अप्पणी य नामादी जहा संगहणीए, सव्वा पासस्स अंतिए निक्खता । तातो पुष्फचूलाणं सिस्सिणीयातो सरीरपाओसियाओ सव्वाओ अनंतरं चयं चइत्ता महाविदेहे वासे सिज्झिहिंति ॥ (चउत्यो वग्गो सम्भत्तो) वृ. तत्र श्री देवी सौधर्मकल्पोत्पन्ना भगवतो महावीरस्य नाट्यविधिं दारकविकुर्वणया प्रदर्श्य स्वस्थानं जगाम । प्राग्भवे राजगृहे सुदर्शनगृहपतेः प्रियाया भार्याया अङ्गजा भूतानाम्नी अभवत् । न केनापि परिणीता । पतितपुतस्तनी जाता । 'वैर परिवज्जिया वरपितृप्रखेदिता भर्त्राऽपरिणीताऽभूत् । सुगमं सर्वं यावच्चतुर्थवर्गसमाप्ति : अध्ययनानि - १... १० समाप्तानि २ एकादशमं उपाङ्गम् - "पुष्पचूलिका" समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता पुष्पधूलिका उपाङ्गसूत्रस्य चन्द्रसूरिविरचिता टीका परिसमाप्ता । *** Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27