Book Title: Agam Sutra Satik 17 Chandrpragnapati UpangSutra 06
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 9
________________ ३१८ चन्द्रप्रज्ञप्ति उपाङ्गसूत्रम् १/-19 वीर वरस्स० "सूर्यप्रति 64inमांछते यंद्रप्रशस्तिनीमाटीमोवामणेस નથી બાકી બધું જ સામ્ય ધરાવે છે ક્વચિત્ પાઠાંતરજોવામળેલા છે તે સામાન્ય છે इति अलम् - मुनि दीपरलसागर (प्रामृतं-१) वृ० अर्हम् । श्री वर्धमानाय नमः ॥१॥ मुक्ता फलमिव करत कलितं, विश्वे समस्त मपि सततं योवेत्ति, विगत कर्म सङ्ग, यति नाथो जिनो वीरः ।। ॥२॥ सर्वश्रुत पारगताः प्रतिहत निःशेष कुपथ संतानाः । जगदेव तिलक भूता, जयंति गणधारिणः॥ ॥३॥ विलसउ मनसिस दामे जिनवाणि परम कल्पलतिकेव कल्पित सकल नरामर, शिवसुखफलदानतर्ललिता ।। चंद्रप्रज्ञप्तिमहं गुरुपदेशनुसारतः किञ्चित् । विवृणोमि यथाशक्ति स्पष्टं स्वपरोपकाराय ।। [तत्राविनेनेष्ठप्रसिध्यर्थ-मादाविष्ट देवतास्तवमाहं] - प्रामृत-१-प्रामृत प्रामृत-: नमो अरिहंताणं] मू. (१) जयति नवनलिन कुवलय-वियसियसयवत्तपत्तलदलच्छो वीरो गयंदमयगल सललियगय विक्कमो मयवं वृ. इतस्तवो द्विधा । गुणोकिर्तनरूपः प्रणामरूपश्च, तत्र गुणात्कीर्तनरूपः साक्षादनयागाथयाऽमिहितः, प्रणामरूपः सामर्थ्य गमौ । यथा च सामर्थ्यगम्यता तथा भावयिष्यते । तत्र जयति रागादिशत्रुनभिभवति, “जिज्ञिञ्चमिमवे इतिवचनात्" यद्यपिचन संप्रति रागादिशत्रूनभिभवतितेषामग्रेएव निर्मूलकाकषितचात् तथापितत्कलसिद्धच्च लक्षणा मद्याप्यविच्युतमवतिष्ठति इतिफले हेतूपचाराजयतिइतितंयदिवासंप्रत्यपि “भगवानुभक्त्यानुध्यायमानोध्यात्रणामभिमवति रागादि क्लेशान् भत्तइ जिनवराणं खिद्येति पुव्वसञ्चिया कम्मा इति" वचनात् ततो क्षयति इति फलं अथवा क्षयति सर्वानपि सुरासुरप्रमृतीन् प्राणिनः स्वगुणैरति शेते धातूनामनेकार्थत्वात्, यश्च सकल सुरासुरेभ्योपि स्वगुणैरतिशायी सप्रेथावतामवश्यं प्रणामा) गुणैरधिकत्वात् ततो जयति किमुक्तं भवति तं प्रतिपणतोस्मि इति यतेन प्रणामरूपस्तवः सामथ्यगम्यो भावितःकोसावित्याह" वीरः शूरवीर विक्रान्तौ वीरयतिस्म कषायादि शत्रून् प्रति विक्रामति स्मेति वीरः । इदं च वीर इति नामनयादृष्टिकं किंतु यथावस्थितमन्येन साधारणं परीषहोपसर्गादि विषयं तिर्यञ्चमपि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28