Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 301
________________ 238 AŅUOGADDĀRĀIM piyavippayog a-bamdha-vaha-vāhi-vinivaya-sambhamuppanno / sociya-vilaviya-pavvāya-runnalimgo raso kaluno //78!/ Sutta No. 262 [9]. pajjhātakilāmiyayam bahāgayapappuyacchiyam bahuso tassa viyoge puttaya ! dubbalayam te muham jāyam //791/ -Sutta No. 262 [9]. niddosamapasamāhānasambhavo jo pasamtabhāveņam/ avikāralakkhapo so raso pasamto tti pāyavvo //80// -Sutta No. 262 [10]. sabbhāvanivvikāram uvasamta-pasamta-somaditthiyam hi ! jaha muniņo sohati muhakamalam pivarasiriyam //81// -Sutta No. 262 [10]. ee pava kavvarasā battisādosavihisamuppappa gāhāhim muneyabba, havamti suddha va mīsā vā //82! -Sutta No. 262 [10]. simgi sihi visāni dădhi pakkhi khurī nahī vāli / dupaya cauppaya bahupaya pamgült kesari kakuhi//83/1 --Sutta No. 271. pariyarabamdhena bhadam jāņejjā, mahiliyam nivasapepam / sitthena donapāgam, kavim ca egāi gāhāe //84// -Sutta No. 271. pakkhatta-devaya-kule păsamda-gane ya jiviyaheum/ abhippāuyaname thavaņānāmam tu sattaviham //85/1 --Sutta No. 284. kattiya rohini migasira adda ya punavvasū ya pusse ya/ tatto ya assilesā maghão do phagguņio ya //86// -Sutta No. 285. hattho citta sädi (ya] visāhā taha ya hoi apurāhā / jeţthā malo puvvāsadhā taha uttarā ceva //87// --Sutta No. 285. abhit savaņa dhanittha satibhisada do ya homti bhaddavayā / revati assini bharani esā nakkhattaparivādi //88// -Sutta No. 285. aggi payāvai some rudde aditi bahassar sappe / piti bhaga ajjama saviyā tatthā vāyū ya imdaggr //89// -Sutta No. 286. mitto im do piritī āū visso ya bambha viphù ya vasu varupa aya vivaddhi pūse ase jame ceva //90// -Sutta No. 286.

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312