Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 02
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 507
________________ जो परिशिष्ट-७ टीकागतव्याकरणविमर्श: ९३१ अप्पं च अहिक्खिई - 'अल्पशब्दोऽभावार्थे, चोऽवधारणे ततोऽल्पमेवाधिक्षिपति-तिरस्कुरुते नैवं कञ्चनाधिक्षिपतीत्यर्थः ।-अ० ११।११। गा० समुद्दगंभीरसमा - आर्षत्वाद गाम्भीर्येण समद्रसमा इत्यर्थः । अ० १।३१ गा. सुयस्स पुन्ना - श्रुतेन पूर्णाः 'सुब्ब्यत्ययात्' । अ० ११।३१ गा० गइमुत्तमं गया - गतिमुत्तमां गताः- इहैकवचनप्रक्र मेऽपि बहुत्वनिर्देशः पूज्यताख्यापनार्थ व्याप्तिदर्शनार्थं वा ।-अ० ११।३१ गा० भासाए - 'एकारस्यालाक्षणिकत्वात्' भाषा ।-अ० १२।२ गा० जन्नवाडम् - यज्ञवाटे 'द्वितीया सप्तम्यर्थे' । अ० १२।३ गा० अब्बवी - अब्रुवन् 'वचनव्यत्ययात्' । अ० १२१५ गा० इहम् - इह 'मोऽलाक्षणिकः । अ० १२।७ गा० खलाहि - अपसर 'देश्यत्वाद्' । अ० १२७ गा० धण-पयण-परिग्गहाओ – धनपचनपरिग्रहात् 'समाहारादेकत्वम्' ।-अ० १२।९ गा० जहि - येषु 'वचनव्यत्ययाद्' । अ० १२।१३ गा० गुत्तीहिं गुत्तस्स - गुप्तिभिर्गुप्ताय 'चतुर्थ्यर्थे षष्ठी । अ० १२।१७ गा० - 'वचनव्यत्ययाद्' ये समर्थाः । अ० १२।१८ गा० जक्खा - यक्षाः 'इह तत्परिकरस्य बहुत्वाद् बहुवचनम् । अ० १२।२४ गा० निब्भेरियच्छे - 'देश्यत्वात्' प्रसारितान्यक्षीणि लोचनानि येषां ते तथा तान् ।-अ० १२।२९ गा० खंडिय - 'सुब्लोपात्' खण्डिकान् ।-अ० १२।३० गा० तस्स - 'सूत्रत्वात्' तत् । अ० १२।३१। गा० - 'वचनव्यत्ययात्' चरेम ।-अ० १२।४० गा० जयइ - 'वचनस्य व्यत्ययाद्' यजन्ते ।-अ० १२१४२ गा० जन्नसिटुं - 'प्राकृतत्वात्' श्रेष्ठयज्ञम् । अ० १२।४२ गा० होम - 'विभक्तिव्यत्ययात्' होमेन । अ० १२।४४ गा० कर्हिसि न्हाओ व - 'वाशब्दस्य भिन्नक्रमत्वात्' कस्मिन् वा स्नातः ।-अ० १२।४५ गा० जर्हिसि - 'सुब्ब्यत्ययाद्' येनानन्तराक्तेन स्नानेन ।-अ० १२।४७ गा० अन्नमन्नवसाणुगा - अन्योन्यवशानुगौ अन्नमन्नमणरत्ता - अन्योन्यमनुरक्तौ अण्णमण्णहिएसिणो| - अन्योन्यं हितैषिणे त्रिरन्योन्यग्रहणं तुल्यचितताख्यापनार्थम् । मकारा अलाक्षाणिकाः।-अ० १३१५ गा० चित्तधणप्पभूयं - प्रभूतचित्रधनं 'प्रभूतशब्दस्य परनिपातः प्राकृत्वात्' ।-अ० १३।१३ गा० जर्हि वयं - यस्यां वयम् 'प्राकृतत्वाद् बहुत्वम् ।-अ० १३।१८ गा० दाणिसिं - 'देशीभाषाया' इदानीम् ।-अ० १३।२० गा० सुंदर - सुन्दरं 'बिन्दुलोपात्' स्वर्गादि ।-अ० १३।२४ गा० तस्स - 'सुब्ब्यत्ययेन' तस्मात् । अ० १३।२९ गा० आमंतिओ सि - आमन्त्रितोऽसि 'धातूनामनेकार्थत्वात्' पृष्टोऽसि । अ० १३।३३ गा० चरे ___Jain Education Internatiorral 2010-02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516