Book Title: Agam 14 Upang 03 Jivabhigam Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 264
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir णं भंते! ०?, एवं समयं, अपढमसमयमणूसे णं भंते! ०?, जह० खुड्डागं भवग्गहणं समऊणं उदो० तिण्णि पलिओवमाई|| पुवकोडीपुत्तमब्भहियाइं. देवे जहा णेरइए, पढमसमयसिद्धे णं भंते ! ०?, एवं समयं, अपढमसमयसिद्धे णं भंते ! ०?, सादीए अपज्जवसिए, पढमसमयणेरइयस्सणं भंते ! अंतरं कालओ०? ज० दस वाससहस्साई अंतोमुहुत्तमब्भहियाई उक्को० वणस्सतिकालो, अपढमसमयणे२० अंतरं कालओ केव०?, जह० अंतो० ३० वण०, पढमसमयतिरिक्खजोणियस्स अंतर केवचिरं होइ ?, गो०! जह० दो खुड्डागभवग्गहणाई समऊणाई उक्को० वण०, अपढमसमयतिरिक्खजोणियस्स णं भंते! ०?, जह० खुड्डागभवगहणं समयाहियं उक्को० सागरोवमसयपुहत्तं सातिरेगं. पढमसमयमणूस णं भंते! अंतरं कालओ०?, जह० दो खुड्डागभवगहणाई समऊणाई उक्को० वण०, अपढमसमयमणूस्स णं भंते! अंतरं० ?. जह० खुड्डागं भव० समयाहियं उक्को० वणस्सइ०, देवस्स णं० अंतरं जहा जेरइयस्स, पढमसमयसिद्धस्स णं भंते! अंतरं०?, णस्थि, अपढमसमयसिद्धस्स णं भंते! अंतरं०? गो०! सादीयस्स अपज्जवसियस्स पत्थि अंतरं, एतेसिंणं भंते! पढमस० णेरइयाणं पढमस० तिरिक्खजोणियाणं पढमसमयमणूसाणं पढमसमयदेवाणं पढमसमयसिद्धाण य कतरे०? गो०! सव्वत्थोवा पढमसमयसिद्धा पढमसमयमणूसा असंखे० पढमस० णेरड्या असंखेजगुणा पढमस० देवा असं० पढमसमयतिरि० असं०, एतेसिंणं भंते ! अपढमसमयनेरइयाणं जाव अपढमसमयसिद्धाण य क्यरे०?. गो०! सव्वत्थोवा अपढमस० मणूसा अपढमस० नेरइया असंखि० अपढमस० देवा असंखि० अपढमस० सिद्धा अणंतगुणा ॥ श्री जीवाजीवाभिगम् ॥ पू. सागरजी म. संशोधित|| [ २५४ For Private And Personal

Loading...

Page Navigation
1 ... 262 263 264 265 266 267