Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04
Author(s): K C Lalwani
Publisher: Jain Bhawan Publication
View full book text
________________
Bhagavati Sutra Bk. 11 Ch. 11
.. अभिसिंचइ ।
तणं तस्स महब्बलस्स कुमारस्स तं महयाजणसद्दं वा जणवूहं वा एवं जहा जमाली तहेव चिंता तहेव कंचुइज्जपुरिसं सद्दावेइ कंचुइज्जपुरिसो वि तहेव अक्खाइ णवरं घम्मघोसस्स अणगारस्स आगमणगहियविणिच्छए करयल० जाव... णिग्गच्छइ । एवं खलु देवाणुप्पिया ! विमलस्स अरहओ पउप्पर धम्मघोसे णामं अणगारे सेसं तं चैव जाव... सो वि तहेव रहवरेणं णिग्गच्छइ । धम्म कहा जहा केसिसामिस्स । सो वि तहेव अम्मापियरो आपुच्छइ णवरं धम्मघोसस्स अणगारस्स अंतियं मुंडे भवित्ता अगाराओ अणगारयं पव्वइत्तए तहेव वृत्तपडिवत्तया णवरं इमाओ य ते जाया ! विउलरायकुलबालियाओ कला० सेसं तं चैव जाव... ... ताहे अकामाई चेव महब्बलकुमारं एवं वयासी- तं इच्छामो जाया ! एग दिवसम वि रज्जसिरि पात्तिए । तएणं से महब्बले कुमारे अम्मापियराण वयणमणुयत्तमाणे तुसिणीए संचिट्ठइ । तएणं से बले राया कोडु' बियपुरिसे सहावे एवं जहा सिवभद्दस्स तहेव रायाभिसेओ भाणियव्वो जाव... करयलपरिग्गहियं महब्बलं कुमारं जएणं विजएणं वद्धावेंति जएणं विजएणं वद्धावित्ता जाव .. एवं वयासी- -भण जाया ! किं देम किं पयच्छामो सेसं जहा जमालिस तहेव जाव... तएणं से महब्बले अणगारे धम्मो स अणगारस्स अंतियं सामाइयमाइयाई चोद्दस पुव्वाइं अहिज्जइ अहिज्जित्ता वहूहि चउत्थ • जाव... विचित्ते हिं तवोकम्मेहिं अप्पाणं भावेमाणे बहुपडिपुण्णाई दुवालसवासाई सामण्णपरियागं पाउणइ बहु ० मासियाए संलेहणाए सट्ठि भत्ताइं अणसणाए० आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा उड्डु चंदिमसूरिय० जहा अम्मडो जाव... बंभलोए कप्पे देवत्ताए उaaणे | तत्थ णं अत्थेगइयाणं देवाणं दस सागरोवमाई ठिई पण्णत्ता तत्थ महम्बलस्स वि दस सागरोवमाई ठिई पण्णत्ता । से गं तुमं सुदंसणा ! वंभलोए कप्पे दस सागरोवमाई दिव्वाई भोगभोगाई भुजमाणे विहरित्ता ताओ चेव देवलोगाओ आउवखएणं ३ अनंतरं चयंति चइत्ता इहेव वाणियग्गामे जयरे सेट्ठिकुलंसि पुत्तत्ताए पच्चायाए ।
239
Hearing the noise and movement of a multitude of men Mahābalakumar like Jamāli enquired the reason of it from his attendants. The attendants submitted to him with folded hands, "Oh beloved of the gods! The homeless monk Dharmaghosa, grand disciple of the thirteenth Tirthankara has arrived here. Mahābalakumar went out to worship
Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266