Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 01 Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassa garsuri Gyanmandir
अत्थेगतिए कप्यातीयएसु उववजति, मन्झिभियं गंभंते! णाणाराहणं आराहेत्ता कतिहिं भवग्गहणेहिं सिन्झनि जाव अतं कति ? गोयमा ! अत्यंगतिए दोच्चेणं भवागहणेणं सिन्झइ जाव अंतं करेंति तच्चं पुण भवागहणं नाइकमन्ति, मन्झिभियं भंते ! दसvill आराहेत्ता एवं चेव, एवं भन्झिभियं चरिताराहणंपि, जहनियत्रं भंते ! नाणाराहणं आराहेत्ता कतिहिं भवाहणेहिं सिझंति जाव अंत करेंति ?, गोयमा ! अत्यंगतिए तच्चेणं भवागहणेणं सिझन्ति जाव अंतं करेन्ति सत्तटु भवागहणाई पुण नाइकमन्ति, एवं दसणाराहणंपि, एवं चरिताराहणंपि । ३५३ । कतिविहे गं भंते ! पोग्गलपरिणामे पं० ?, गोयमा ! पंचविहे पोग्गलपरिणामे ५० त० - वनपरिणामे गंध५० रस५० फासप० संगण५०, वनपरिणामे णं भंते ! कविहे पं० ?, गोयमा ! पंचविहे पं० २० - कालवत्रपरिणामे जाव सुशिलवन्त्रपरिणामे, एएणं अभिलावेणं गंधपरिणामे दुविहे रसपरिणामे पंचविहे फासपरिणामे अदुविहे, संठाण५० भंते ! कइविहे पं० ?, गोयमा ! पंचविहे पं० २० - परिमंडलसंठाणपरिणामे जाव आययसंठाणपरिणामे ॥३५४ । एगे भंते ! पोग्गलस्थिकाथपएसे किं दव्वं दव्वदेसे दव्याई दव्वदेसा उदाह दव्वं च दव्वदेसे य उदाडु दव्वं च दव्वदेसा य उदाहु दव्वाई च दव्वदेसे य उदाहु दव्वाइंच दव्वदेसा य?, गोयमा ! सिय दव्य सिय दव्वदेसे नो दवाई नो दवदेसा नो दब्धं च दव्वदेसे य जाव नो दव्वाइं च दव्वदेसा य, दो भंते ! पोग्गलत्थिकायपएसा किं दव्यं दव्वदेसे पुच्छा तहेव, गोयमा ! सिय दव्यं सिय दव्वदेसे सिय दवाई सिय दव्वदेसा सिय दवं चदव्वदेसे यनो दव्यं च दव्यदेसा य सेसा पडिसेहेयचा, तित्रि भंते ! पोग्गलस्थिकायपएसा किं दव्वं दव्यदेसे० पुच्छ।, गोयमा ! स्थि | ॥ श्रीभगवती सूत्र ।
२८२
समाधिन!
For Private And Personal Use Only
Loading... Page Navigation 1 ... 292 293 294 295 296 297 298 299 300