________________
पच्छितं वा साः । ७८ । जे भिक्खू पासत्थस्स असणं वा० देइ देतं वा साः पडिच्छति पडि० सा०, वत्थं वा जाव पायपुञ्छणं वा देति देतं या साः वत्थं वा पछि प० सा
। ७९-८२ । एवं ओसन्नस्स । ८३.८६ । कुसीलस्स । ८७-९० । नितियस्स । ९१-९४ । संसतस्स ३०४ ९५ ९८। जे भिक्खु जायणावत्थं वा निमन्तणावत्थं वा अजाणिय अपुच्छिय अगवेसिय पडिग्गाहेड पडिग्गाहेन्तं वा साइज से य बत्थे चउन्हं अन्नयरे सिया तंजहा निचनियंसणिए मज्जणिए छणुस्सविए रायद्वारिए ३९४ । ९९ । जे भिक्खू वि भूसापडियाए अप्पणी पाए आमजेज वा पमजेज वा आ० प० साति० एवं तइयउद्देसगमेण जाव जे गामाणुगामं दृइजमाणे विभूसापडियाए अप्पणो पाए आमजेज वा पमजेज वाः साः । १००-१५२।० वत्थं वा पडिग्गहं वा कम्बलं वा पायपुञ्छर्ण वा अन्नयरं वा उवगरणजायें घरेइ घरंत या साः । १५३ धोवइ धोवतं वा सा० '३९८' तं सेवमाणे आव ज चाउम्मासियं परिहारद्वार्ण उपाइयं । १५४ ॥ पण्णरसमो उद्देसओ १५ ॥ जे भिक्खु सागारिथं से उबागच्छड ३० सा० १३३ । १० सउद्गं से अणुपविसइ अणुपविसंत वा सा० २५६' । २।० सागणियं से० '२९३' । ३० सचिनं उच्छ्रे भुंजइ एवं पनरसमे उसे अंबरस जहा गमो सो चैव इहपि यत्रो ४१० बिडसइ० | ५० सचितं अन्तरुच्छ्रय या उच्छ्रखंडिय वा उच्छ्रचोयगं वा उच्छुमेरगं वा उच्छ्रसाल या उच्छुडाल वा भुजइ० [६] विडसइ | अ०] सचित्तपट्टियं उच्छ्रं भुंजइ विडसइ०, अंतरुच्छ्रयं ० २९६ ॥८-१११० आरणगाणं वर्णवयाणं अडवीजनासंपडियाणं असणं या पडिगाहे पडि० सा० ३०३ । १२२० सराइयं अवसराइयं वयइ ययंत या सा० | १३|० अबुस० स० ४७७ । १४१० बुराइयाओ गणाओ अवसराइयं गर्ण संकमइ संकर्मतं वा सा० १५० बुग्गह्वकंताणं असणं बा० देइ देतं वा सा० । १६० पडिच्छड पडिच्छतं वा सा० । १७। एवं वत्थं वा पडिमा वा कम्बलं या पायपुञ्छ वा देइ देते या सा० । १८०० पडिन्छइ पडि० सा० । १९ । एवं सहिवि दोहिं गमएहि देइ० । २० । पडिच्छइ । २१ । अणुपविसइ० | २२|० सज्झायं देइ देतं वा सा० । २३० सज्झायं पडिच्छइ पडि० स० ४९६ २४० विहं (अडविं) अणेगागमणिलं अभिसंधारे अभि० स० '५८४' ।२५१० बिरुवरुबाई दस्सुगाययणाई अणारियाई मिलाई पन्तिया सति लाडे विहाराए सथरमाणे संथरणिजेसु जणवएस बिहारपडियाए अभि० ६१६' । २६।० दुगुञ्छिय कुलेस असणं वा पडिगाड पडिगानं वा साः । २७० यत्थं या पडिमहं या कम्बलं या पायपुञ्छणं वा० । २८० सहिः । २९० सज्झायं उदिसइ उद्दिसंतं वा साः। ३०० वाएड या वासा० । ३१० पडिच्चाइ पडि० वा सा०|३२|० असणं वा • पृढवीए निक्खिवड नि० वा सा० । ३३० संधारए । ३४० वेहासे० '३२८ ३५/० अन्नउत्थीहिं वा गारस्थीहिं वा सहि भुजइ भुजतं वा सा० ॥३६/० आवेदियपरिवेदिए मुंज भू० वा साः ६३८ । ३७१० आयरिबउवज्झायाणं सेजासंवार पाएणं संघट्टेना हत्थे अणणुन्नवेत्ता धारयमाणे गच्छ गच्छ वा सा० '६४२|३८| पमाणाइरित्तं वा गणणाइरिनं वा उवहि घरेइ घरं वा सा० ७४७ । ३९।० अनन्तरहियाए पुढवीए चलाचले उच्चारपासवर्ण परिवेइ परिद्रवतं वा सा० (जाव खंसि० ) ७४९' तं सेवमाणे आवज चाउम्मासियं परिहारद्वाणं उग्घाइयं । ४०-५० ॥ सोलसमो उद्देसओ १६ ॥ जे भिक्खु कोहलपडियाए अन्नयरं तसपाणजाय तणपासएण वा जाव सुतपास एण वा बंद बंधतं वा सा० १० बल्गं वा मुयइ मुयंतं वा सा० २० तणमालियं वा जाब हरियमालिय वा पिणदइ करेद करेंतं वा सा० घरेइ धः वा० ८ । ३ ५० अयलोहाणि आ जाय सुवणलोहाणि वा करे करें वा सा घरे घर वा सा० परिभुज १० सा० १० १६८० हाराणि वा जाव सुवणसुत्ताणि वा कध परिभुञ्ज प० स०] ११९-११० आइणाणि वा जाब आभरणविचिनाणि वा करेड करेंतं वा सा० घरेइ धः साः परिभुंज प० सा० १४ । १२-१४ । जा निग्गन्धी निम्गन्धस्स पाए अन्नउत्थि एण या गारत्थि एण या आमजावेज वा एवं नतिओसगमेण गेयवं जाय जा निम्गन्धी निम्गन्थस्स गामाशुगाम दुइनमागम्स अन्न० गार० सीसद्वारिये कारवेइ० । १५६७ । जे निग्गन्धे निसान्धीए पाए अन्नउत्थिणीए वा गारत्थिणीए वा आमजिज वा जाब सा एवं मग्गिल गमयसरिसं शेयनं जाव निग्गन्थीए गामाणुगामं दृइजमाणीए अन्नः गा० सीसवारियं कारयेइ० २८' । ६८-१२०१ जे निग्गन्धे निग्गन्धस्स सरिसगस्स सन्ते ओवासे जन्ते ओवास न देइ नतं वा सा० ११२१। जा निग्गन्धी निम्गन्धीए सरिसियाए जाय साइज्ड '४६' । १२२ । जे भिक्खु मान्ोहडं असणं वा० देजमाणं पडिग्गाइ प० सा० १२३० कोडाउन असर्ण वा उक्कुजिय निकुंजिय० । १२४१० महिओलितं असणं पा० उभिदिय निम्मिदिय० ५५' । १२५ । जे भिक्खू असणं वा अनयरं पुढवीपइडियं पडिग्गाहेइ० । १२६ । एवं उप० । १२७। तेपः । १२८। वणस्सइकायप० '६२ । १२९ । जे भिक्खू अचुसिणं असणं बा० सुप्पेण वा विषेण वा तालियष्टे वा पत्ते वा पत्नमङ्गेण वा साहाए वा साहाभङ्गेण वा पेण वा पेहूणहत्थे वा चलेण वा लकणेण वा हत्थेण वा मुहेण वा कुमित्ता या बीता वा आहट देनमार्ण पडिस्गाहेइ १० सा० १३०० असणं वा० उसिसिणं पडिगाहेइ प० स०।१३१।० उस्सेयणं वा संसेयणं वा चाउलोदगं वा बारो९५९ निशीथं छेदसूत्र उदेसो- 19
मुनि दीपरत्नसागर