Book Title: Aagam 45 ANUYOGDWAR Moolam evam Vrutti Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 3
________________ मूलाका १५२+१४१ मूलांक: विषय: ००१-३५० अनुयोगद्वारसूत्रं → ज्ञानविषयक वर्णनं → आवश्यक तस्य अध्ययनं, निक्षेपा:, भेदाः इत्यादि → श्रुत तस्य निक्षेपा:, भेदाः, इत्यादि पृष्ठांक ook ००५ ०२३ अनुयोगद्वार चूलिका- सूत्रस्य विषयानुक्रम मूलांक: विषय: पृष्ठांक: → द्रव्यस्कन्धः ०८० → उपक्रमः, तस्य निक्षेपादि: ०९० → आनुपूर्वी १०४ → अनुगमं १४५ → नाम एवं तस्य भेद-प्ररूपणा २११ ~2~ मूलांक: विषय: दीप- अनुक्रमाः ३५० → प्रमाण प्ररूपणा → समय आदि व्याख्या → जीवादि द्रव्य वक्तव्यता → निक्षेप व्याख्या → सप्तनय स्वरुपम् मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४५] चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः पृष्ठांक: ३०४ ३५३ ३८९ ५०२ ५३०Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 547