SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना निराशता निर्भयता, नित्यता समता ज्ञता / निरीहता निष्क्रियता, सौम्यता निर्विकल्पता // 6-29 // धृतिमैत्री मनस्तुष्टि-घृदुता मृदुभाषिता / हेयोपादेयनिर्मुक्ते, जे तिष्ठन्त्यपवासनम् // 6-30 // हेयोपादेयदृशोरेव परमार्थत आशादिरूपत्वात् / तस्मात् दृश्यमाश्रयसीदं चेत्, तत्सच्चित्तोऽसि बन्धवान् / दृश्यं सन्त्यजसीदं चेत्, तदाऽचित्तोऽसि मोक्षवान् // 6-35 // चेत् - यदि, इदम् - पुरस्तादवस्थितम्, दृश्यम् - वीक्ष्यमाणं स्त्र्यादि वस्तु, आश्रयसि - हेयोपादेयमतिभ्यामवलम्बयसि, तत् - ततः, सच्चित्तोऽसि - अद्यापि जाग्रन्मनोविकारोऽसि, ततस्त्वं बन्धवान् असि, विचार्यमाणस्य बन्धलक्षणस्य हेयोपादेयमतिलक्षणचित्त एव पर्यवसानात् / मुमुक्षुणा तु स्वगोचरोल्लेखमात्रस्याप्यहङ्कारतया न कर्त्तव्यः संसर्गः, तदेतरवस्तुहेयोपादेयचिन्तायास्तु कथैव केत्याशयेनाह 117
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy