SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ // 32 // // 33 // / / 34 // ISIBILASTI VIIIIIII प्रतिविम्बगिवादर्श स्वमे वीक्ष्य भवान्तरान् / मूर्छानिद्रा परित्यज्य पुनः स्वस्थौ बभूवतुः अनुभवरमणीयं ज्ञानिनस्तस्य वाक्यं, त्रिभुवनजनलीलासाक्षिणः संस्तुवन्तौ / तदधिकपरिचर्यावर्ययातीत्य रात्रिं, दिवसवदनसीम्नि स्वं गृहं प्रापतुस्तौ पुष्पावचायजलकेलिकलाविलासै>लाधिरोहशशिवर्णनसंप्रयोगः। सङ्गीतकैश्च समयं गमयाम्बभूव तत् सर्वथा मिथुनमव्यथितार्थधर्मः विरहजानवमं गललग्नया हृदयदुःखचयान् सुतनु ! त्वया / इति परं परिरम्य सुनिर्भर रहसि भीमसुतामवदद् नलः एतत् किमप्यनवमं नवमङ्गलाई यत् पश्चनाटककविर्विततान नव्यम् / तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धो जगाम नवमो रमणीय एषः इति श्रीमाणिक्यदेवसूरिकृते नलायने नवमे स्कन्धे चतुर्थः स्कन्धः // 4 // समाप्तोऽयं नवमः स्कन्धः / // 35 // IASHI IIIIIIIIIsle // 36 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy