SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ नवमे स्कन्छ // 17 // // 18 // // 19 // सर्गः३ धर्मदेशनान्तरे नलस्य पूर्वभवकथनम् / / // 18 // नमः परेभ्योऽपि परापरेभ्योऽपि नमो नमः / परापरपरेभ्योऽपि सर्वविद्भ्यो नमो नमः इति नत्वा च नुत्वा च मासं पूर्णमनोरथा / अमुच्यत द्रुतं देव्या समानीय स्वमन्दिरे सापि तत्र विचित्राङ्गी देवयात्रासमाश्रयम् / शशंस सकलं वृत्तं प्रीता प्रातः पर्ति प्रति अजनि तदनु रम्यं देवयात्रागमार्थ जनपदजनभोज्यं वर्षमेकं महीयः। अविरलकलगीतिस्फीतिमन्तः समन्तादनिशमपि नितान्तं दध्वनुर्वाद्यभेदाः धर्मप्रतीतिप्रतिपत्रचित्तौ जायापती तौ घनदत्तवित्तौ / वर्षाणि शेषाण्यपि पुण्यकृत्यैरुल्लङ्घयामासतुरप्रमत्तौ इति श्रीमाणिक्यदेवसूरिकृते नलायने नवमे स्कन्धे तृतीयः सर्गः॥३॥ // 20 // // 21 // SHI II III-III-II ISRKe नवमे स्कन्धे चतुर्थः सर्गः। भूयो भवे तृतीयेऽस्मिन् नगरे पोतनाभिधे / तौ धन्यो धूसरी चेति दम्पती समजायताम् // 1 // पाशुपाल्यसमृद्धौ तौ भद्रकौ च स्वभावतः / अभृतां परमप्रेमप्रतिबद्धौ परस्परम् / // 2 // न कोऽपि व्यथितो वाचा न किञ्चित् कस्यचिद् हृतम् / न कापि खण्डितं शीलं ताभ्यामात्मीयजन्मनि // 3 // // 18 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy