SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ नवमे ISISITY स्कन्धे सर्गः२ II III VIIII देवनान्तरे नलस्य पूर्वमव| कथनम् // // 179 // नवमे स्कन्धे द्वितीयः सर्गः। . = = अथ नत्वा नृपं शान्तं विदधे लब्धिलीलया। निजनिष्ठीवनेनैव यथावस्थं वपुर्मुनेः तमालोक्य तदाश्चर्य विस्मितो मनसा नृपः / शुशोच मृढमात्मानं मम्मणः स्वेन कर्मणा ऊचे स विलपनुच्चैर्निर्मोहेन महात्मना / मा विपीद महाराज ! निराबाधोऽस्मि पश्य माम् // 3 // यत् पुनस्त्वादृशो राजा फलं मानुष्यशाखिनः / सम्यग् धर्म न जानाति केवलं तद् दुनोति माम् // 4 // धर्मावाप्तिमहर्षिभ्यः सर्वेषामपि जायते / कष्टं स्वकर्मणानेन मत्तः पापं त्वयार्जितम् // 5 // अन्तःपुरं पुरं चापि किं राज्ञां स्वपदैः कृतम् / विनापराधं तत् तेषां बाधामाधाय का गतिः // 6 // दन्तैस्तृणानि गृहन्तं न मन्ति रिपुमप्यहो!। तृणाशिनः कथं जीवा हन्यन्ते विविधायुधैः // 7 // अराजकमहो विश्वं ही नो निःशरणं जगत् / दुर्बलो बलिभिः कस्मात् हन्यते बालिशैः पशुः // 8 // कलावतीप्रभृतिभिर्मित्रानन्दादिभिस्तथा / अल्पया हिंसया प्राप्तं दुःखं सागरदुस्तरम् कपालपुटके भिक्षां कुर्वन् दीनो दिगम्बरः / चिरं ब्रह्मशिरच्छेदहत्यया नटितो हरः // 10 // किं न सन्त्यन्यभक्ष्याणि कथं वातैर्न जीव्यते ? / जीवद्रोहेण विषयान् गृह्णतो जीवितेन किम् ? // 11 // लब्ध्वा मानुष्यकं रम्यं दुर्लभं भवकोटिमिः / न यस्य विषयत्यागो नौ निषण्णः स मअति // 12 // IAI II DIII 4.TFII DISII AISHII A // 179 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy