SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ IIIIIIIIIIsle तस्याचलस्थलीसीम्नि वहतः सह सेनया / सप्तसप्तिनभोमार्गमुल्लक्ष्य जलधि ययौ ततः प्रादोषिकध्वान्तं सान्द्रं कर्तुमिवोद्यताः / रभसा धृतधृलीकाः प्रचण्डा मरुतो बवुः पिण्डीकृत्य दिशः सर्वाः सरेणौ वाति मारुते / एकवर्ण जगच्चक्रे रुद्धदृष्टिपथं तमः अनुच्चनीचविज्ञाना दिग्मूढा रुद्धदृक्पथा / अवलम्ब्य ययौ सेना सा सकामेव कामिनी तस्थौ च तत्क्षणं खिन्नः मेनयां सह पार्थिवः / भूपालाः कालवेत्तारो विशेषेण च तादृशः अत्रान्तरे रजाक्लेशात् विरते पृतनारवे / लिखितेष्विव सर्वेषु सीदत्सु नृगजादिषु गहने तत्र कान्तारे निषधस्कन्धसन्निधौ / भूरिभ्रमरझङ्कारं शुश्राव कलिनाशनः किमत्र कमलं पुष्पं ? करटी कीचकोऽपि वा / तिष्ठतीति महान् तस्य हृदये संशयोऽभवत् ततस्तद् वीक्षितुं राजा कौतुकोत्तरलाशयः। ऊचे जवनिकामध्ये नरयानस्थितां प्रियाम् प्रकटीभव वैदर्मि! प्रतिसीरामपावृणु / त्वद्भालतिलकज्योत्स्ना तिमिरं हर्तुमर्हतु एवमुक्त्वा प्रकाशाभूत् सहसा दमनखसा / जज्ञे च गहने कस्मिन् प्रदेशे जर्जरं तमः शीघ्रं तमः पुरःस्थित्या विविक्ते विहिते जनैः / ददतु गझङ्कारानुसार प्रति तो दृशः तत्राद्धतासमसमाधिसमृद्धिमुद्रानिस्पन्दमीशमिव लेप्यमयं मुनीन्द्रम् / तौ पश्यतः म करिराजकपोलकाषसङ्क्रान्तदानमिलितालिकुलाद्यमानम् // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // IIIIIIEIFII-III-IIIEINE // 34 // // 36 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy