________________ सप्तमे स्कन्धे // 52 // प्रातः कुबेरनवमङ्गलयुक् दिनं ते यात्राक्षम मिथुनराशितिथिप्रपमम् / इत्थं महागणकदत्तमुहूर्त्तकालः सञ्जीवभूव भुवनैकजयाय वीरः एतत् किमप्यनवमं नवमङ्गलाई यद् निर्ममेऽनुभवसारविधिर्विधिज्ञः। तस्यार्यकर्णनलिनस्य नलायनस्य स्कन्धः समाप्त इह सप्तमसययायम् इति श्रीमाणिक्यदेवसूरिकृते नलायने सप्तमे स्कन्धे षष्ठः स्कन्धः॥६॥ समाप्तोऽयं सप्तमः स्कन्धः। सर्गः६ समामध्ये नलस्याममनम्।। II II II // 17 // ISFII IIIIIIIIIIII ISle अष्टमः स्कन्धः। अष्टमे स्कन्धे प्रथमः सर्गः। श्रूयते स्म ततः सर्वदिक्निकुञ्जोदरम्मरिः / प्रतिध्वनितविन्ध्याद्रिप्रस्थः प्रस्थानडिण्डिमः तं यात्राभिमुखं वीरं विजयश्रीवधूवरम् / कृतनीराजनं लाजावकीर्णे तुष्टुवुः स्त्रियः ततस्तत्कालमुत्तालतुरङ्गलहरीमये / तस्य सैन्यमहाम्भोधौ निममज महीतलम चतुरङ्गचलचण्डचमूचरणरेणुना / प्रतापेनेव शूरोऽपि रेणुना पिदधे रविः // 2 // DISFILA ISII ANTI // 170 //