________________ HIAla III-III VIRITE एते व्योम्नि स्थगितवपुषो लोकपाला' वदन्ति प्रीतश्च त्वां क्षितिप! भगवानादिशत्येष शक्रः। लोकातीतेऽप्यशिवसमये शीललीलाविशेषेर्दीर्घोत्तीर्ण कनकमिव हि म्बीकुरु स्वं कलत्रम् सुरपतिवचनेन निःकलङ्का मम दयितेति तुतोष भूमिपालः। कलिकृतमिति च प्रियव्यलीकं नृपतिसुतापरिहारजं विषेहे॥४०॥ ततः क्लेशप्राप्तप्रियविरहकालासहतया सखीभिर्वेदाश्चरणपतिताभिस्तरलितः / स्वयं बिल्वद्वन्द्वं तदथ विघटय्य क्षितिपतिर्दधौ वेषं कर्कोटकभुजगदत्तं दृढभुजः // 41 // राजा राजा स खलु विजयी नैषधो नैषधोऽयं दिल्या दिष्ट्या बत जितमहो मङ्गलं मङ्गलं नः / इत्यानन्दव्यतिकरजुषां लोककोलाहलेन व्याप्तं सद्यः सकलमभवद् व्याकुलं राजवेश्म // 42 // तदनु जय जयेति प्रस्तुतोचारपूर्व सुरभिकुसुमवर्षानन्तरं दत्तहर्षाः। जलमुच इव लक्षा दध्वनुर्दुन्दुभीनां दिवि भुवि च समन्ताद् निर्जराणां नृणां च // 43 // आनन्दाश्रुप्रकररचितस्फारमुक्ताफलौघक्लुप्तातिथ्यः सह सहचरी कोटिभिर्भीमपुच्याः मेजे राजा कनकरचितं रत्नवद् भद्रपीठं देवः साक्षादिव सुरगिरेः शृङ्गमम्भोजिनीशः // 44 // मर्तुवेर्षे नयनविषयं केशिनी वीक्ष्य रेमे स्वं भर्तारं करतलगतं प्राप्य भैमी मुमोद / क्रोडीचक्रे पितरमचिरादिन्द्रसेनः सजामिनत्वा तस्थौ परिवृतिपरः पार्श्वतो भृत्यवर्ग: // 45 // इति श्रीमाणिक्यदेवसूरिकृते नलायने सप्तमे स्कन्धे पश्चमः सर्गः॥५॥ JAI AIजाआजा ISile |