SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 57 39 नलस्य व्याकुलता ... ... ... 42 53 स्वयम्वरार्थमागता देवा राजानश्च / ... ... 40 दमयन्त्या देवदूते विभ्रमः / ... ... 43-44 54 गोत्रसङ्कीर्तनाथै देवाः शारदां प्रेरयन्ति / ... 41 दमयन्त्याः समीपे देवदतेन प्रकाशिता लोक 55 स्वयम्गरमण्डपे आगता दमयन्ती। पालानां भावाः / ... ... ... ... 56 शारदा दमयन्त्याः परिचयं कारयति / ... 42 दमयन्त्याः पृष्टं देवदूतस्य नाम / ... ... 57 विवाहारम्भः / ... ... ... 43 देवदूतेन नलेन उत्साहिता दमयन्ती। ... 58 लग्नमहोत्सवे मधुपर्कादि ग्रहणम् / ... 44 देवदूतस्य वचसा खिन्ना दमयन्ती तया च 59 नलस्य लग्नान्तरं स्वदेशगमनं भीमभूपतेश्च प्रतिपादितोत्तरः / ... ... ... ... 48 दमयन्त्या उपदेशः / ... ... ... 45 दमयन्त्या अभ्यर्थना / ... ... ... 49 चावार्कमतवर्तिनां केषांश्चित् मनुजानां शक्र४६ नल एव मे प्रिय इति दमयन्त्या निश्चयः / ... प्रेरितस्य नैगमेषिणः उपदेशः / ... ... 47 त्रिदशकार्यार्थिनो नलस्य दमयन्त्या निश्चये विवादः 61 स्वयम्बरार्थ गच्छतः कलेदेवानां मीलनं . 48 दमयन्त्या विलापः / ... ... ... 52 वासवस्य व्यावर्त्तनाय प्रेरणा / ... ... 49 दमयन्त्या विलापसमये आश्वासनाय बाल 62 दमयन्तीमपहरणार्थ कलिर्देवान् प्रेरयति / चन्द्रः पक्षी आगतः। ... देवाश्च तं तीरस्कुर्वन्ति / ... ... 50 भीमभूपतिना स्वयम्वरार्थ प्रेषिताः सचिवाः। 54 63 दिवौकसां कलये उपदेशः कलेश्च प्रतिक्षा / ... 51 मङ्गलस्तुतिभिः नलस्य प्रबोधकारका चैतालिकाः। 55 64 सैन्येन सह कलेरागमनम् / 52 स्वयम्वरारम्भः / ... ... ... ... 56 / 65 नलराज्ये कले: स्थिरता / ... ... ... III IIIIIII || ॐ
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy