SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ सलमे // 44 // कुण्डिनपुरमागतो नलः॥ सर्ग:२ // 45 // कितवजनवचोमिर्विप्रलन्धा वयं वा बत समजनि कोऽयं हास्यकारी प्रयासः किमिह ननु विधेयं दुःपरिच्छेद्यमेतद् जनमितरमिहाथै लज्जते प्रष्टुकामः / किमपरमिह साक्षादागतैर्भूयते वा भवतु सपदि राजद्वारमेवाश्रयावः इति वदति नरेन्द्र नैषधः कुञ्जरूपः स्फुटविघटितकेतुः प्राक्प्रतोली प्रविश्य / सरमसमुपसर्पन् बोधयामास सद्यः तमतिरथमुपेतं कोशलानामधीशम् इति श्री माणिक्यदेवसूरिकृते नलायने सप्तमे स्कन्धे द्वितीयः सर्गः // 2 // // 162 // // 46 // IWITHIN ISSII RISITE ISIS Isale सप्तमे स्कन्धे तृतीयः सर्गः / बाSIHIT FIIIII-III EFile // 2 // आकण्यकरथेनैव तमतर्कितमागतम् / किमेतदिति वैदर्भः सहसा विस्मितोऽभवत् उद्दाममहिमाम्भोधिः स्वभावसरलाशयः / न सम्यक् तमसम्भाव्यं स्त्रीप्रपञ्चं विवेद स: कथं रिपुभिरुत्क्षिप्तः किं वादिविजयोद्यतः ? / अनामत्रित एवायं न महानुपतिष्ठति भवतु ज्ञास्यते तावदिति चित्तेऽवधार्य सः। दिदेश तत्प्रवेशाय दमनं सपुरोधसम् यथावद् विहितातिथ्यं प्रविशन्तं विशांपतिम् / प्रत्युजगाम तं भीमः श्रीमान् मानप्रदः सताम् // 4 // // 5 // // 162 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy