________________ सप्तमे IST सर्गः१ दूतमुखात् भीमजाया: स्वयम्वरं ज्ञात्वा चलितः कुब्जः // || // 159 // अद्याप्युदेति धर्माशुरद्याप्युदयते शशी / अद्यापि वाति वातोऽपि ज्वलत्यद्यापि पावकः // 22 // अद्यापि वारिदो वर्पत्यद्याप्युप्तं प्ररोहति / अद्यापि जलधिः स्थाने स्थिराद्यापि वसुन्धरा // 23 // युग्मम् // तत् कथं नाम विश्वेऽस्मिन् यथास्थानस्थितोऽपि हि / श्रूयते भीमजाताया देव्याश्चित्तविपर्ययः / // 24 // सुरासुरसमक्ष मां वृत्वा पूर्व स्वयम्बरे / इदं संप्रति कुर्वन्त्या भैम्या वज्रमयं वपुः // 25 // कष्टं हृदय ! हा कष्टं यन्मन्मथदवानलः / ददाह सलिलं शीतं गङ्गाया भीमजन्मनः // 26 // अहो ! मृत इति व्यक्तं मां विज्ञाय दुरात्मना / भीमेन श्रेयसे चक्रे सत्राकारः स्वयम्बरः // 27 // नूनं मयि स्थिते तेन काकानामिव भूभुजाम् / विषलिप्तमिदं भक्ष्यं दमयन्तीति कल्पितम् // 28 // श्मश्रुकेसरभाराद्यैरश्रुधाराभिघातिभिः / संप्रत्येव करोम्यद्य मुखाब्जैः पूजनं भुवः // 29 // नृसिंहस्य सटाभारं तक्षकस्य फणामणिम् / प्रियां च मे सत्चवतो जीवतः को जिघृक्षति ? इति ध्यायन् स भूयोऽपि जगाम नृपमन्दिरम् / अत्यन्तकार्यतप्तानां कुतः शुद्धिं विना रतिः // 31 // तमुवाच स्वयं राजा वयस्य ! स्वागतं तव / तद् योजय कथञ्चिद् मे भग्नमेकं मनोरथम् धूहि प्रातः पुरे तस्मिन् दमयन्त्याः स्वयम्बरे / एकेनापि रथेनाशु कथं कथय गम्यते // 33 // अनुगच्छतु सैन्यं नस्तावत्कालान्तरेऽपि हि / स्वयम्बरक्षणे तस्मिन् तत्र गन्तुं मम स्पृहा // 34 // इह तावत् कथं क्वापि नलो नाविभविष्यति / इति मे कौतुकावेशः स्थातुमत्र ददाति न // 35 // FIIIIIIII VIII 1950 195IIsle I I II // 159 // BIII