SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ | विक्रमनाटके, नलचरितकाव्ये, सहृदयानन्दे, राघवनैषधीये, नल यादव-पाण्डव-राघवीये, नलस्तोत्रे, दमयन्तीपरिणयकाव्ये, भैमी परिणयनाटके, पुण्यश्लोकोदयनाटके, नल-दमयन्तीये जैननैषधीयचरिते, कथाकोषे, कथावल्यां, नेमिनाथचरिते, वसुदेव-कनकवत्यादिकथान्तर्गतस्वतन्त्रकथाचरितरूपे च नल-दमयन्त्याख्यानम् उपलभ्यते / प्राय एते सर्वे ग्रन्था मुद्रिताः सन्ति / ASIA ISHIATIIIFile DIIIIIIIIIIIIIII प्राय इतरजैनग्रन्थेऽस्माभिर्नलचरितविषये यो भेदोऽवलोकितः सोऽपि प्रकटीक्रियतेऽत्र ( देवविजयगणिविरचित त्रिषष्टिशलाकापुरुषचरित्रान्तर्गते- पाण्डवचरित्रान्तर्गते नलविलासे- नलचरिते / नलोपाख्यानेबीरसेनः निषधः निषधः निषध-वीरसेनौ नलायने || नलजनकस्य नाम
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy