________________ पञ्चमे // 59 // स्कन्धे // 60 // सर्गः 13 // 126 // SIRI DISEI IIIIIIIIIFIEIS ISile इत्यमभ्यर्थितस्तेन सानुरोधः क्षितीश्वरः / अनमत्रं स्वयं सम्यक् तन्मुखेन गृहीतवान् एवं तयोविहितसौहृदयोर्वनान्ते गन्धर्वपार्थिवकुलोस्थितयोरकस्मात् / एको ययौ सपदि सौमनसप्रदेशानन्योऽपि निर्भरसमृद्धिजुषो दशार्णान् तत्र स्वयं विजयसेननरेश्वरेण प्रत्युद्गतेन विधिवद्विहितातिथेयः। पृथ्वीपतिः स निवसन्नुपकारिकायां सोत्कण्ठ एव शयने रजनीं निनाय साध्यं विधि प्रातरुपास्य सम्यक माङ्गल्यवृत्त्या कृतयुक्तवेषः। महार्हमश्चस्थितराजलोकं स्वयम्वरस्थानमवाप सद्यः इति श्रीमाणिक्यदेवसूरिकृते नलायने पञ्चमे स्कन्धे त्रयोदशः सर्गः॥१३॥ दमयन्त्या आश्वासनाय भास्करशिष्येण कयिता कलावत्या: कथा॥ पञ्चमे स्कन्धे चतुर्दशः सर्गः / तस्य स्थितवतस्तत्र रत्नसिंहासनं महत् / पठत्सु बन्दिन्देषु ध्वनत्सु पटहेषु च मनुष्यवाघमारुह्य यानं कन्याशतावृतम् / स्वयम्बरसभामध्यं प्रविवेश कलावती अथ सानन्दमुद्यम्य हेमदण्डधरं करम् / इति तस्याः प्रतीहारी चकार किल घोषणाम् // 2 // युग्मम् // | // 126 //