SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ II स्कन्धे सर्गः 12 // 123 // दमयन्त्या आश्वास. नाय चारणश्रमणैः कथितं शाकुन्तलाख्यानकम्। II हन्त ! दिष्ट्याद्य पुगाहमार्यपुत्रो जयत्विति / जल्पन्तीमेव दुष्मन्तः प्रत्युवाच शकुन्तलाम् // 28 // यत् पुरा स्मृतिवैकल्यादपराद्धं मया त्वयि / तत् क्षमस्व प्रिय ! सर्व तवायं विहितोऽञ्जलिः // 29 // तदेव केवलं देवि ! महद् भाग्यं ममाभवत् / यत् पुत्रवत्सलत्वेन सन्न्यस्तं न त्वया वपुः // 30 // अद्याहं पुत्रवान् जातः पत्नीवांश्च कृशोदरि!। जीवन्ती त्वं मया लब्धा दुःखाद् जीवन् मृतापि यत् // 31 // कैवर्तकरसंप्राप्ताद् यतः स्मृतिरभृद् मम / तदेतदङ्गुलीयं ते प्राप्नोतु पुनरगुलिम् // 32 // आकर्ण्य तदिदं किश्चिद् वाष्पोद्भदं निगृह्णती / जगाद गद्गदं भक्ताऽभिदुष्मन्तं शकुन्तला // 33 // आर्यपुत्र ! किमर्थ हि देहत्यागं करोम्यहम् / क पुनदर्शनं नाथ ! मृताया मे त्वया सह ? // 34 // दैवात् स्मृतिपदं नाथ ! प्राप्तायास्तव दुर्लभम् / विश्वस्तघ्नमिदं कस्माद् दीयते मेऽङ्गुलीयकम् ? // 35 / / अद्याभूत् पितमान् वत्सस्तत् सर्वदमनो मम / अद्य भतमती चाहं यत् प्रिय ! त्वं प्रसीदसि // 36 / / इत्थं मिथ: प्रियालापं दम्पत्योः कुर्वतोस्तयोः / मातलिः समयं ज्ञात्वा संप्राप्तः स्फुटमुक्तवान् // 37 / / दिष्ट्या विजयतां श्रीमान् चिरात् पत्न्या समन्वितः / पुत्रेण चानुरूपेण हृदयाब्जेन्दुना समम् // 38 / / आयुष्मनात्मनैव त्वां ज्ञात्वा ज्ञानादिह स्थिनम् / सकुटुम्बमपि श्रीमान् मरीचिर्द्रष्टुमिच्छति // 39 // वत् त्वर्यतामिति श्रुत्वा पुत्रपत्नीसमन्वितः / स गत्वा सत्वरं विद्वान् ववन्दे चरणौ गुरोः // 40 // युग्मम् / / विधाय प्रस्तुतालापं गुरुणाप्यभिनन्दितः / उवाच वचनं राजा दुष्मन्तः प्रश्रयाश्रयम् // 41 // FATEIII-IIIIIII-III ISIO II III PIRITAIII 123 //
SR No.600449
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages420
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy