________________ ISile // 44 // सर्गः१० // 45 // // 119 // // 46 // जी -ISSIATSETTET - ISHI WISHISHTS इति भुवाणं मुनिपुत्रकं तं जातानुकम्पो नृपतिर्जगाद / मो मो महात्मन् ! मुनयो इयाः भवन्ति तत् किं त्यजसीदृशीं स्त्रियम् ! राजन् ! समग्रोऽपि जनः परस्मै धर्मोपदेष्टा न पुनर्निजस्य / यदीशस्त्वं सघृणोऽसि दारत्यागी भगनेव ततः किमेवम् ? सापत्यामपरिचितामिमामदृष्टां संपन्नामपि गुणसंपदा समन्तात् / सङ्गृह्य प्रणयितयाहमद्य दारत्यागी स्यामुत भण पारदारिको वा ? नो चेत् किं परिकरदुर्वहा ममेयं द्वेष्या वा मनसि लघुत्वभाजनं वा / न्यायेन स्वमपरिवादिनं वितन्वन्नित्यूचे तमनु मुनि जनाधिनाथः त्वं राजा वयमपि तापसाः प्रसिद्धा नारीयं त्रितयमिदं प्रभृतमत्र / त्वं त्राता वयमपि युक्तवृत्तिवाचः पाल्येयं तदिह कुरुष्व यत् क्षमं ते इत्युक्त्वा सपदि शकुन्तलां विहाय स्वच्छन्दं सपरिजने मुनौ प्रयाते / कौशिक्यामजनि जनो दयार्द्रचेताः स्वीकर्तुं नृपमपि तां मुहुर्ययाचे अथ कथमपि राजा तां गृहे नानुमेने मनसि परकलत्रं सर्वथा मन्यमानः / सदयहृदयभावस्तं पुरोधा बभाषे पुनरुचितविधिज्ञः प्रज्ञया वीक्षितार्थः दमयन्त्या आश्वासनाय चार|णश्रमणैः कथितं शाकुन्तलाडाख्यानकम्। // 47 // // 48 // SISI AISI THI AISSISTHI A // 49 // // 50 // 119 //