________________ आवश्यकनियुक्तेरब- नयविचारः नि० गा० 1066. चूर्णिः // 451 // सावद्ययोगविरतः, कथं ?-त्रिविधं त्रिविधेन व्युत्सृज्य पापं, सामायिकादौ सामायिकारम्भसमये // 1065 // उक्तोऽनुगमः, अथ ज्ञानक्रियानयान्तर्भावेन नयानाह विजाचरणनएK सेससमोआरणं तु कायव्वं / सामाइअनिज्जुत्ती सुभासिअत्था परिसमत्ता॥१०६६॥ विज्ञान (विद्या) चरणनययोनिक्रियानययोः शेषनयसमवतारः कर्त्तव्यः॥१०६६ // ज्ञानचरणनयावाहनायंमि गिण्हिअव्वे अगिण्हिअव्वंमि चेव अत्थंमि / जइअव्वमेव इअ जो उवएसो सो नओ नाम॥१०६७॥ जाते ग्रहीतव्ये उपादेये अग्रहीतव्ये हेये उपेक्षणीये च चशब्दाक्षिप्ते, ज्ञात एवार्थे ऐहिकाऽऽमुष्मिके यतितव्यमेव इति य उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो ज्ञाननयः, अयं च सम्यक्त्वश्रुतसामायिकद्वयमेवेच्छति ज्ञानात्मकत्वादस्य, तथा जाते ग्रहीतब्येऽग्रहीतव्ये चार्थे (चैव अथे) यतितव्यमेव इति य उपदेशः क्रियाप्राधान्यख्यापनपर: स क्रियानयः, अयं च देशविरतिसर्वविरतिसामायिकद्वयमेवेच्छति // 1067 // ननु किमत्र तत्त्वं', उच्यते सम्वेसिपि नयाणं बहुविहवत्तव्वयं निसामित्ता। तं सव्वनयविसुद्धं जं चरणगुणहिओ साहू // 1068 // तत्सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात्सर्वनया भावनिक्षेपमिच्छन्ति // 1068 // __ इति सामायिकनियुक्त्यवचूर्णिः॥ // 451 //