________________ आवश्यकनियुक्तेरव__ चूर्णिः // 21 // आर्याश्रावकादिसङ्घहप्रमाणम् नि० गा० 263-264 समग्ग'त्ति, अनन्तरातिक्रान्ताः सहस्रा अत्रापि सम्बध्यते, ततश्चतुर्भिः शतैः समग्राणि द्विषष्टिसहस्राणि 15 इति, शदशताधिकान्येकषष्टिः सहस्राणि 16, षट्शताधिकानि षष्टिः सहस्राणि 17 // 26 // सहि पणपण्ण पण्णेगचत्त चत्ता तहहतीसं च / छत्तीसं च सहस्सा, अजाणं संगहो एसो॥ 263 // षष्टिः सहस्राणि 18, पञ्चपश्चाशत्सहस्राणि 19, पञ्चाशत्ससहस्राणि 20, एकचत्वारिंशत्सहस्राणि 21, चत्वारिंशत्सहस्राणि. 22, अष्टत्रिंशत् सहस्राणि२३, पत्रिंशत्सहस्राणि 24, एष उक्तस्वरूपश्चतुर्विशतेरपि तीर्थकृतां यथाक्रममार्यिकाणां सङ्घहो विज्ञेयः, सर्वसङ्ख्यया यदुक्तं 'चोआलीसं लक्खा छायाला सह चउसमग्गो छच्चेव अजिआणं सव्वासि संगहो एसो // 1 // 26 // पढमाणुओगसिद्धो, पत्तेअंसावयाइआणं पि / नेओ सव्वजिणाणं, सीसाण परिग्गहो(संगहो)कमसो॥२६४॥ श्रावकादीनां आदिशब्दात् श्राविकाचतुर्दशपूर्वधरादिसङ्ग्रहः प्रत्येकं शिष्याणां सङ्ग्रहः क्रमशो-यथाक्रमं सर्वजिनानां प्रथमानुयोगशिष्टोऽत्र ज्ञेयः // 264 // गतं सङ्ग्रहद्वारं, अथ तीर्थद्वारमाहतित्थं चाउब्वण्णो, संघो सो पढमए समोसरणे / उप्पण्णो अ जिणाणं, वीरजिणिंदस्स बीअंमि // 265 // तीर्थ-चतुर्वणः सङ्घः, स जिनानां प्रथमे समवसरणे उत्पन्नः वीरजिनेन्द्रस्य द्वितीये, यत्र केवलमुत्पन्नं तदपेक्षया मध्यमायां द्वितीयमुच्यते // 265 // चुलसीइ पंचनउई, बिउत्तरं सोलमुत्तर सयं च / सत्तहि पणनउई, तेणउई अहसीई अ॥२६६ // ऋषभस्य चतुरशीतिः 1, पश्चनवतिः 2, द्वयुत्तरं शतमिति गम्यते 3, एवमग्रेपि षोडशोत्तरं शतं 4, सम्पूर्ण शतं 5, तीर्थद्वारम् गणसङ्ख्याच | निगा 265-266 // 21 //