________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1088 // 15 तेण मित्यादि, एवं जहा उववाइए (पद-९३) जाव आराहग त्ति, इह यावत्करणादिदमर्थतोलेशेन दृश्यम्, ग्रीष्मकालसमये गङ्गाया उभयकूलतः काम्पिल्यपुरात् पुरिमतालपुरं संप्रस्थितानि ततस्तेषामटवीमनुप्रविष्टानांपूर्वगृहीतमुदकं परिभुज्यमानं क्षीणं ततस्ते तृष्णाभिभूता उदकदातारमलभमाना अदत्तं च तदगृह्णन्तोऽर्हन्नमस्कारपूर्वकमनशनप्रतिपत्या कालं कृत्वा ब्रह्मलोकं गताः परलोकस्य चाराधका इति // 529 // 16 घरसए इत्यत्र, एवं जहे त्यादिना यत्सूचितं तदर्थतो लेशेनैवं दृश्यम्, भुङ्क्ते वसति चेति, एतच्च श्रुत्वा गौतम आह, कथमेतद्भदन्त!, ततो भगवानुवाच, गौतम! सत्यमेतेद्, यतस्तस्य वैक्रियलब्धिरस्ति ततो जनविस्मापनहेतोरेवं कुरुते, ततो गौतम उवाच, प्रव्रजिष्यत्येव(ष) भगवतांसमीपे?, भगवानुवाच, नैवम्, केवलमयमधिगतजीवाजीवत्वादिगुणः कृतानशनो ब्रह्मलोके गमिष्यति, ततश्च्युतश्च महाविदेहे दृढप्रतिज्ञाभिधानो (राजप्र० प० 149) महर्द्धिको भूत्वा सेत्स्यतीति // 530 // अयमेतच्छिष्याश्च देवतयोत्पन्ना इति देवाधिकाराद्देववक्तव्यतासूत्राण्युद्देशकसमाप्तिं यावत् 17 अस्थिणंभंते! अव्वाबाहा देवा अ०२?, हंता अत्थि, सेकेणटेणं भंते! एवं वु० अव्वाबाहा देवा 2?, गोयमा! पभूणं एगमेगे अव्वाबाहे देवे एगमेगस्स पुरिसस्स एगमेगंसि अच्छिपत्तंसि दिव्वं देविहिं दिव्वं देवजुतिं दिव्वं देवजुत्तिं दिव्वं देवाणुभागं दिव्वं बत्तीसतिविहं नट्टविहिं उवदंसेत्तए, णो चेव णं तस्स पुरिसस्स किंचि आबाहं वा वा(प)बाहं वा उप्पाएइ छविच्छेयं वा करेंति, एसुहमंचणं उवदंसेजा, से तेणटेणं जाव अव्वाबाहा देवा अ०२॥ सूत्रम् 531 // 18 पभू णं भंते! सक्के देविंदे देवराया पुरिसस्स सीसं पाणिणा असिणा छिंदित्ता कमंडलुमि पक्खिवित्तए?, हंता पभू, से कहमिदाणिं पकरेति?, गोयमा! छिंदिया 2 च णं पक्खिवेजा भिंदिया 2 च णं प० कोट्टिया 2 च णं प० चुन्निया 2 च णं प० तओ 14 शतके उद्देशक:८ नरकपृथिव्यन्तराधिकारः। सूत्रम् 531 अव्याबाधदेव प्रश्नः। सूत्रम् 532 इन्द्रस्यमस्तकछेदनप्रतिसन्धानसामर्थ्य प्रश्नः।