SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1084 // 11 अत्थि ण मित्यादि, लवाः शाल्यादिकवलिकालवनक्रियाप्रमिताः कालविभागाः, सप्त सप्तसङ्ख्या मानं प्रमाणं यस्य कालस्यासौ लवसप्तमस्तम्, लवसप्तमं कालं यावदायुष्यप्रभवति सति ये शुभाध्यवसायवृत्तयः सन्तः सिद्धिं न गता अपितु देवेषूत्पन्नास्तेलवसप्तमाः,तेच सर्वार्थसिद्धाभिधानानुत्तरसुरविमाननिवासिनः, से जहा नामए त्ति सः कश्चिद्यथानामकोऽनिर्दिष्टनामा पुरुषः, तरुण यित्यादेाख्यानं प्रागिव, पक्काणं ति पक्वानाम्, परियायाणं ति पर्यवगतानां लवनीयावस्था प्राप्तानाम्, हरियाणं ति पिङ्गीभूतानाम्, तेच पत्रापेक्षयाऽपि भवन्तीत्याह हरियकंडाणं ति पिङ्गीभूतजालानाम्, नवपज्जणएणं ति नवं प्रत्यग्रम्, पज्जणयं ति प्रतापितस्यायोधनकुट्टनेन तीक्ष्णीकृतस्य पायनं जलनिबोलनं यस्य तन्नवपायनं तेन, असियएणं ति दात्रेण, पडिसाहरिय त्ति प्रतिसंहृत्य विकीर्णनालान् बाहुना संगृह्य, पडिसंखिविय त्ति मुष्टिग्रहणेन सङ्क्षिप्य, जाव इणामेवे त्यादि प्रज्ञापकस्य लवनक्रियाशीघ्रत्वोपदर्शनपरचप्पुटिकादिहस्तव्यापारसूचकं वचनम्, सत्तलवे त्ति लूयन्त इति लवाः शाल्यादिनालमुष्टयस्तान् लवान्, लूएन्ज त्ति लुनीयात्, तत्र च सप्तलवलवने यावान् कालो भवतीति वाक्यशेषो दृश्यः, ततः किमित्याह जइण मित्यादि, तेसिं देवाणं ति द्रव्यदेवत्वे साध्ववस्थायामित्यर्थः, तेणं चेव त्ति यस्य भवग्रहणस्य सम्बन्ध्यायुर्न पूर्ण तेनैव, मनुष्यभवग्रहणेनेत्यर्थः॥५२५॥ 12 लवसप्तमा अनुत्तरोपपातिका इत्यनुत्तरोपपातिकदेवप्ररूपणाय सूत्रद्वयमभिधातुमाह, अत्थिण मित्यादि, अणुत्तरोववाइय त्ति, अनुत्तरः सर्वप्रधानोऽनुत्तरशब्दादिविषययोगादुपपातो जन्मानुत्तरोपपातः, सोऽस्ति येषां तेऽनुत्तरोपपातिकाः, जावइयं छ भत्तिए इत्यादि किल षष्ठभक्तिकः सुसाधुर्यावत् कर्म क्षपयत्येतावता कविशेषेण, अनिर्जीर्णेनानुत्तरोपपातिका देवा उत्पन्ना इति // 526 // चतुर्दशशते सप्तमः॥१४-७॥ 14 शतके उद्देशकः 7 संश्लिष्शब्दोपलक्षिताधिकारः। सूत्रम् 525-526 लवसप्तमानुत्तरौपपातिकदेवानांतद| भिधानहेतु षष्ठभक्तकर्मशेष प्रश्नाः / // 1084 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy