________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1032 // रन्नो अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था- एवं खलु अभीयीकुमारे ममं एगे पुत्ते इट्टे कंते जाव किमंग पुण पासणयाए?,तं जति णं अहं अभीयीकुमारं रज्जे ठावेत्ता समणस्स भ० म० अं• मुंडे भवित्ता जाव पव्वयामि तोणं अभीयीकु० रख्ने य रट्टे य जाव जणवए माणुस्सएसु य कामभोगेसु मुच्छिए गिद्धे गढिए अज्झोववन्ने अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियट्टिस्सइ, तं नो खलु मे सेयं अभीयीकुमारं रजे ठावेत्ता समणस्स भ०म० जाव पव्वइत्तए, सेयं खलु मेणियगं भाइणेजें केसिं कुमारं रज्जे ठावेत्ता समणस्स भ० जाव पव्व०, एवं संपेहेइ एवं सं० रत्ता जेणेव वीतीभये नगरे तेणेव उवा० रत्ता वीतीभयं न० मज्झंमज्झेणंजे० सए गेहे जे० बाहिरिया उवट्ठाणसाला तेणेव उवाग०२त्ता आभिसेक्कं हत्थिं ठवेति आभि० रत्ता आभिसेक्काओ हत्थीओ पच्चोरुभइ आ० रत्ता जेणेव सीहासणे तेणेव उवा० २त्ता सीहासणवरंसि पुरत्थाभिमुहे निसीयति रत्ता कोडुंबियपुरिसे सद्दावेति को रत्ता एवं व०-खिप्पामेव भो देवाणु! वीतीभयं नगरंसन्भिंतरबाहिरियं जाव पच्चप्पिणंति, तएणं से उदायणे राया दोचंपिको सद्दा० रत्ता एवं व०-खिप्पामेव भो देवाणु०! केसिस्स कु० महत्थं 3 एवं रायाभिसेओ जहा सिवभहस्स (श०११ उ०९) कु० तहेव भाणियव्वोजाव परमाउंपालयाहि इट्ठजणसंपरिबुडेसिंधुसोवीरपामोक्खाणंसोलसण्हंजणवयाणवीतीभयपामोक्खाणं० (तिण्हं (तिन्नि) तेसट्ठीणं नगरागरसयाणं) महसेण० (पामोक्खाणं दसण्हं राइणं) राया अन्नेसिं च बहूणं राईसर जाव कारेमाणे पालेमाणे विहराहि त्तिकटु जयजयसदं पउंजंति / तएणं से केसीकुमारे राया जाए महया जाव विहरति / 7 तएणं से उदायणे राया केसिं रायाणं आपुच्छइ, तएणं से केसीराया को सद्दावेति एवं जहा जमालिस्स (श०९ उ०३३) तहेव सन्भिंतरबाहिरियं तहेव जाव निक्खमणाभिसेयं उवट्ठवेति, तए णं से केसीराया अणेगगणणायग जाव संपरिवुडे उदायणं रायं सीहासणवरंसि पुरत्थाभिमुहे निसीयावेति रत्ता अट्ठसएणं सोवन्नियाणं एवं जहाजमालिस्स जाव एवं व०-भण सामी! किं देमो? किं पयच्छामो? किंणा वाते 13 शतके उद्देशक:६ नारकाधुपपाताधिकारः। सूत्रम् 491 प्रभुःचंपान० सिन्धुसौ० वीतीभयउदायनधर्मजागरिकापुत्राभीच्य| पहाय भगीनेयकेसिराज्याभिषेकउदायनदीक्षा मोक्षादि। // 1032 //