SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1030 // निधुवनं विदधति / पुरापोराणाणं सुचिन्नाणं सुपरिक्वंताणं सुभाणं कडाणं कम्माणं त्ति व्याख्या चास्य प्राग्वदिति, वसहिं उवेंति त्ति वासमुपयान्ति, एवामेवे त्यादि, एवमेव मनुष्याणामोपकारिकादिलयनवच्चमरस्य 3 चमरचञ्च आवासो न निवासस्थानं केवलं किन्तु किड्डारइपत्तियं ति क्रीडायां रतिरानन्दः क्रीडारतिः, अथवा क्रीडा च रतिश्च क्रीडारती सा ते वा प्रत्ययो निमित्तं यत्र तत् क्रीडारतिप्रत्ययं तत्रागच्छतीति शेषः।। 490 // अनन्तरमसुरकुमारविशेषावासवक्तव्यतोक्ता, असुरकुमारेषु च विराधितदेशसर्वसंयमा उत्पद्यन्ते ततश्च तेषु योऽत्र तीर्थ उत्पन्नस्तदर्शनायोपक्रमते तएणंसमणे भगवं महावीरे अन्नया कयाइरायगिहाओ नगराओ गुणसिलाओ जाव विहरइ। 4 तेणं कालेणं 2 चंपा नामं नयरी होत्था वन्नओ। पुन्नभद्दे चेइए वन्नओ। तए णं समणे भ० म० अन्नया कदाइ पुव्वाणुपुव्विं चरमाणे जाव विहरमाणे जेणेव चंपा नगरी जे. पुन्नभद्दे चेतिए ते. उवाग० २त्ता जाव विहरइ, तेणं कालेणं० 2 सिंधुसोवीरेसु जणवएसु वीतीभए नामं नगरे होत्था वन्नओ, तस्स णं वीतीभयस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं मियवणे नामं उजाणे होत्था सव्वोउय. वन्नओ, तत्थ णं वीतीभए नगरे उदायणे नामं राया होत्था महया वन्नओ, तस्स णं उदायणस्स रन्नो पभावती नामं देवी होत्था सुकुमाल. वन्नओ, तस्स णं उदायणस्स रन्नो पुत्ते पभावतीए देवीए अत्तए अभीतिनाम कुमारे होत्था सुकुमाल जहा सिवभद्दे (श०११ उ०९) जाव पचुवेक्खमाणे विहरति, तस्स णं उदायणस्स रन्नो नियए भायणेजे केसीनामं कुमारे होत्था सुकुमाल जाव सुरूवे, से णं उदायणेराया सिंधुसोवीरप्पामोक्खाणं सोलसण्हंजणवयाणं वीतीभयप्पामोक्खाणं तिण्हं तेसट्ठीणं नगरागरसयाणं महसेणप्यामोक्खाणंदसण्हं राईणंबद्धमउडाणं विदिन्नछत्त-चामरवाल-वीयणाणं अन्नेसिंच बहूणं राईसर-तलवर-जाव सत्थवाहप्पभिईणं आहेवच्चंजाव कारेमाणे पालेमाणे समणोवासए अभिगयजीवाजीवे जाव विहरइ।५ तएणं से उदायणे राया अन्नया कयाइजेणेव | 13 शतके | उद्देशकः 6 नारकाधुपपाताधिकारः। सूत्रम् 491 प्रभुःचंपान० सिन्धुसौ० वीतीभयउदायनधर्मजागरिकापुत्राभीच्यपहाय भगीनेयकेसिराज्या|भिषेकउदायनदीक्षा मोक्षादि। // 1030 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy